________________
( ११ ) विषयाः अध्यापनाध्ययनयोः प्रदोषनिर्णय: चैत्रशुक्लत्रयोदश्यामनङ्गपूजनम् ... वैशाखशुक्लत्रयोदशीकृत्यम् ... भाद्रशुक्लत्रयोदश्यां गोत्रिरात्रव्रतम् कार्तिककृष्णत्रयोदश्यां यमदीपदानम् चैत्रकृष्णत्रयोदश्यां वारुणीयोगः वारुण्यां वरुणप्रतिमादानम् चतुर्दशीनिर्णयः चैत्रशुक्लचतुर्दशीनिर्णयः नृसिंहजयन्तीनिर्णयः नृसिंहजयन्यां कर्तृनिर्णयः नृसिंहजयन्तीव्रतप्रकार: अनन्तव्रतनिर्णयः कार्तिककृष्णचतुर्दश्यामभ्यङ्गस्नानम् यमतर्पणम् ... यमदीपदानम् ... वैकुण्ठचतुर्दशीनिर्णयः पिशाचमोचिनी चतुर्दशी माघकृष्णचतुर्दशीकृत्यम् रटन्तीचतुर्दशी महाशिवरात्रिनिर्णयः महाशिवरात्रौ सर्वेषामधिकारः महाशिवरात्रिव्रते पारणानिर्णयः ... चैत्रकृष्णचतुर्दशीनिर्णयः
: :: :: :: :: :: :: :: :: :: :: :: :
पृ० पं० १७३–१३ १७४--१ १७४-११ १७४-१६
--२ १७६--२ १७६-११ १७७--५ १७८--२ १७८-१६ १८० १६ १८०-१६ १८१-२० १८२-१६ १८५--६ १८६--६ १८७--४ १५-१६ १८८-५ १८८-८ १८८-१०
१६६-१३ १६७-१७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com