________________
विषया:
श्रमावास्यानिर्णयः
( १२ )
सोमवत्या प्रमावास्यायाः प्राशस्त्यम् ज्येष्ठामायां वटसावित्रीव्रतकथनम् ... भाद्रामायां दर्भसंग्रहः
कार्तिकामावास्याव्रतम्
श्रद्धादयविधिः :
योगविशेषैरमायाः व्यतीपात संज्ञा पौर्णमासीनिर्णय:
व्यासपूजा च
श्रावण पौर्णमासी निर्णय: श्रावण्यामुपाकर्मादि निर्णयः
चैत्रस्य पूर्णिमा
वैशाख पूर्णिमाया वैशाखोद्यापनम् ज्येष्ठपौर्णमास्यां सावित्रीत्रतम् आषाढपूर्णिमाया कोकिलाव्रतम्
...
...
....
...
...
...
रक्षाबन्धनम्
भद्रायां रक्षाबन्धन निषेधः श्रावण्यां पूर्णिमायां हयग्रीवयात्रा भाद्रपौर्णमास्यां नान्दीमुखश्राद्धम् आश्विन पूर्णिमाकृत्यम् कार्तिक पूर्णिमायां कार्तिकेयदर्शनम्
a
...
कार्तिकव्रतिन उद्यापनम् मार्गशीर्ष पूर्णिमायां प्रत्यवरोहणम् पौष पूर्णिमाकृत्यम्
...
...
...
Shree Sudharmaswami Gyanbhandar-Umara, Surat
...
...
...
...
...
...
...
...
...
::
::
: :
...
...
पृ० पं०
१८८३
१६८-६
१८८-३
१६६-६
१६६-१५
२०२-२
२०३–२०
२०४६
२०५–२०
२०६६
२०८--४
२०६८
२११-१
२१२–६
२१८-१
२१८-२०
२२०-३
२२०७
२२०-१५
२२१२२२–१७
२२४६
२२४-१४
€
www.umaragyanbhandar.com