________________
.
.
विषयाः चैत्रशुलद्वादशीकृत्यम् चैत्रशुक्लद्वादश्यामेव वामनार्चनम् ... वैशाखशुक्लद्वादश्यां व्यतीपातयोग: ज्येष्ठ शुक्लद्वादश्यां वटसावित्रीब्रतारम्भः रामद्वादशी तप्तमुद्राधारणम् श्रावणशुद्वादश्यां पवित्रारोपणम् पवित्रारोपणे सर्वेषामप्यधिकार: वामनजयन्तीनिर्णयः श्रवणयुक्तायाः भाद्रशुलद्वादश्याः विष्णुशृङ्खलात्वम् बुधयोगेन भाद्रशुक्लद्वादश्या: प्राशस्त्यम् इतरमहाद्वादशीनामानि प्राश्विनकृष्णद्वादशोकृत्यम् प्राश्विनशुलद्वादश्यां पद्मनाभपूजा । कार्तिककृष्णद्वादश्यां गोवत्सद्वादशीव्रतम् गोवत्सद्वादशीव्रतविधिः वय॑वस्तूनि च कार्तिक शुक्लद्वादश्यां देवोत्थापनम् तिलद्वादशीनिर्णयः सर्वासु द्वादशीषु व्रतार्पणविधिः ... द्वादश्यां वय॑वस्तूनि प्रामिषकथनम् ... ताम्रपात्रस्थैक्षवभक्षणनिषेधः त्रयोदशीनिर्णयः पक्षप्रदोषनिर्णयः वारभेदेनैतत्फलञ्च
पृ० पं० १५५-१४ १५६-१७ १५६-२० १५७-४ १५७-६ १५७-१३ १५८--६ १५८-१६ १६०--६ १६१-१८ १६३-२० १६४-११ १६४-१६ १६४-२० १६५----३ १६५--७ १६७-११ १६६-४ १६६-१४ १७०-१७ १७१-५ १७१-१६ १७२---१
.
..
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com