________________
तिथ्यर्कविषयानुक्रमणिका २७७ त्रिलोचनार्चनविधिज्येष्ठाष्टम्यां प्रकोर्तितः । पूर्वपक्षे परे पक्षे शुक्लादेवीप्रपूजनम् ॥ ६० ॥
आषाढशुक्लेऽष्टम्यां तु महिषघ्नीप्रपूजनम् । जन्माष्टमी विनिणीता जयन्ती योगभेदतः ॥ ६१ ॥ प्रकारो ग्रहणस्याथ पारणाकालनिर्णयः । महानिशास्वरूपं च भाद्रशुक्लाष्टमीविधिः ॥ ६२॥ ज्येष्ठादियोगभेदेन निर्णयविस्तरः। अगस्त्युदयकालश्च तथाऽस्तसमयो मुनेः ॥ ६३ ॥ ज्येष्ठापूजनकालस्तु निखिलः संप्रकीर्तितः । महालक्ष्मीव्रतं पश्चात्तत्समापनमीरितम् ॥ ६४ ॥ पौष्ठपद्यष्टकोक्तिश्च पदसंज्ञानिरूपणम् । महाष्टमी विनिीता सविशेषा गवाष्टमी ॥ ६५ ।। भैरवस्याष्टमी प्रोक्ता तत्कृत्यं विनिवेदितम् । अथाष्टकाश्राद्धकालश्चतु भेदः प्रकीर्तितः ॥ ६६ ॥ महाभद्रास्वरूपं च भीष्मतर्पणसंग्रहः । बहुलाकत्यमुदितं दीपदानादि सर्वशः ।। ६७ ॥ सामान्यतो बुधाष्टम्यामेकभक्तव्रतं स्मृतम् । सिद्धयोगानुकथनं योगिनीनिर्णयस्ततः ॥ ६८ ॥ नवमीनिर्णयः पश्चाच्छीरामनवमी तथा । रामव्रतविधिः सर्वः प्रतिमादानमुत्तमम् ॥ ६९ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com