________________
२६४
तिथ्यर्क:
विधिना क्रियते चेत्, मध्याह्वव्यापिन्यां क्षयाहतिथैौ कार्यम् । यदि पार्वणविधिना, तदाऽपराह्नव्यापिन्यां कार्यम्,
“आमश्राद्धं तु पूर्वाह्णे ऽपराह्न े पार्वणं भवेत् । एकोद्दिष्टं तु मध्याह्न प्रातर्दृद्धिनिमित्तकम् ॥” इति शातातपवचनात् ।
दिनद्वयेऽपराह्वव्यापित्वे माधवीये बौधायनो निर्णयमाह - "अपराह्नद्वयव्यापिन्यतीतस्य यदा तिथिः ।
क्षये पूर्वा तु कर्त्तव्या वृद्धौ कार्य तथेोत्तरा ॥” इति । अत्र माधवादयस्तु — उत्तरतिथिगतावेव वृद्धिक्षयों ग्राह्यौ, न ग्राह्यतिथिगतावित्याहुः । श्रीमातामहगुरवस्तु परमवृद्ध्यनन्तरमाकस्मिकक्ष यस्य ज्योतिःशास्त्रमर्यादया सम्भवान् पूर्वतिथ्यपेक्षया ग्राह्यतिथिगतावेव वृद्धिक्षयों ग्राह्याविति तत्त्वमित्याहुः | दिनद्वये तदव्याप्तौ तु पूर्वव ग्राह्या,
"द्वयव्यापिनी चेत् स्यान्मृताहस्य तु या तिथिः । पूर्वविद्धैव कर्त्तव्या त्रिमुहूर्त्ता भवेद् यदि ||" इति मनुवाक्यात् ।
"द्वहेऽप्यव्यापिनी चेत् स्यान्मृताहस्य तु या तिथिः । पूर्वस्यां निर्वपेत् पिण्डमित्याङ्गिरसभाषितम् ॥” इति समन्तुवाक्याच्च । “साम्ये तु परैव, देवस्वामिवचनात् "इति माधवः । अत्राप्येकरदेशादिव्याप्तौ दर्शनिर्णयवन्निर्णय बोध्यः । अमावास्यातु वाहीतिवचनापदिष्टौ वृद्धिसयौ ग्राह्यतिथिगतावेवा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com