________________
२५६
तिथ्यर्कः नराश्वमेधौ मद्यञ्च कलौ वयं द्विजातिभिः ।" क्रतुः
"देवरान सुतोत्पत्तिर्दत्ता कन्या न दीयते । न यज्ञे गोवधः कार्यः कलौ न च कमण्डलुः ॥" आदित्यपुराणे
"ऊढायाः पुनरुद्वाहं ज्येष्ठांशं गोवधं तथा ।
कलौ पञ्च न कुर्वीत भ्रातृजायां कमण्डलुम् ॥" 'ज्येष्ठांशम्' विषमविभागम् । हेमाद्रौ गरुड:
"न कलौ क्रियते ह्यश्वमेधो वाप्यथ गोसवः ।
नरमेधोऽक्षतानारी देवरात्पुत्रसन्ततिः ॥" मदनपारिजाते
"अक्षता गोपशुश्चैव श्राद्धे मांसं तथा मधु ।
देवराच्च सुतोत्पत्तिः कलौ पञ्च विवर्जयेत् ॥” इति । देवलः
"यावद्वर्णविभागोऽस्ति याद्वेदः प्रवर्तते ।
संन्यासं चाग्निहोत्रं च तावत्कुर्यात् कलौ युगे ॥” इति । कलावर्भाधानमेव कार्यमित्याह लौगाशि:--
"अर्भाधानं स्मृत श्रौतस्माग्न्यिोस्तु पृथक्कृतिः ।
सर्वाधानं तयोरैक्यकृतिः पूर्वयुगाश्रिता ॥” इति । 'पूर्वयुगाश्रिता' कलेः पूर्वं यद् युगं तदाश्रितेति सङ्क्षपः । अत्र
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com