SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २५६ तिथ्यर्कः नराश्वमेधौ मद्यञ्च कलौ वयं द्विजातिभिः ।" क्रतुः "देवरान सुतोत्पत्तिर्दत्ता कन्या न दीयते । न यज्ञे गोवधः कार्यः कलौ न च कमण्डलुः ॥" आदित्यपुराणे "ऊढायाः पुनरुद्वाहं ज्येष्ठांशं गोवधं तथा । कलौ पञ्च न कुर्वीत भ्रातृजायां कमण्डलुम् ॥" 'ज्येष्ठांशम्' विषमविभागम् । हेमाद्रौ गरुड: "न कलौ क्रियते ह्यश्वमेधो वाप्यथ गोसवः । नरमेधोऽक्षतानारी देवरात्पुत्रसन्ततिः ॥" मदनपारिजाते "अक्षता गोपशुश्चैव श्राद्धे मांसं तथा मधु । देवराच्च सुतोत्पत्तिः कलौ पञ्च विवर्जयेत् ॥” इति । देवलः "यावद्वर्णविभागोऽस्ति याद्वेदः प्रवर्तते । संन्यासं चाग्निहोत्रं च तावत्कुर्यात् कलौ युगे ॥” इति । कलावर्भाधानमेव कार्यमित्याह लौगाशि:-- "अर्भाधानं स्मृत श्रौतस्माग्न्यिोस्तु पृथक्कृतिः । सर्वाधानं तयोरैक्यकृतिः पूर्वयुगाश्रिता ॥” इति । 'पूर्वयुगाश्रिता' कलेः पूर्वं यद् युगं तदाश्रितेति सङ्क्षपः । अत्र Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy