________________
तिथ्यर्क:
अन्यत्र विस्तरः । अस्य सर्वस्यापवादस्तीर्थप्राप्त्यादौ“क्षौर नैमित्तिकं कार्यं निषेधे सत्यपि धुवम् । पित्रादिमृतिदीक्षाषु प्रायश्चित्ते च तीर्थके ॥" इति स्मृतेः । अथ कलिवर्ज्यानि प्रोच्यन्ते । हेमाद्री
“विधवायां प्रजोत्पत्तौ देवरस्य नियोजनम् ।"
तथा
" बालिकाक्षतयेान्यास्तु वरेणान्येन संस्कृतिः ॥ कन्यानामसवर्णानां विवाहश्च द्विजातिभिः । तिस्रो वर्णानुपूर्व्येण द्वे तथैका यथाक्रमम् ॥” आदित्यपुराणे
"यस्तु कार्तयुगे धर्मो न कर्त्तव्यः कलौ युगे । पापप्रयुक्ताश्च सदा कलैा नार्यो नराः सदा ॥”
तथा
"दत्तौर सेतरेषां च पुत्रत्वेन परिग्रहः । सवर्णान्याङ्गनादुष्टैः संसर्गाः शोधितेरधि || "
माधवीये
“अस्थि संचयनादूर्ध्वमङ्गसंस्पर्शनं तथा ।" इति । ब्रह्मपुराणे -
“दीर्घकालं ब्रह्मचर्य धारणं च कमण्डलोः । गोत्राद् मातृसपिण्डाच्च विवाहा गोवधस्तथा ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
२५५
www.umaragyanbhandar.com