________________
२४
ति : "सौवर्ण कारयेमागं पलेनाथ पलार्द्धतः । तदर्दैन तदर्डेन फणायां मौक्तिकं न्यसेत् ।। ताम्रपात्र निधायाऽय घृतपूर्णे विशेषतः । कांस्ये वा कान्तिलोहे वा न्यस्य दद्यात् सदक्षिणम् ॥ सौवर्ण राजतं वापि बिम्ब कृत्वा खशक्तितः ।
उपरागभवक्लेशच्छिदे विप्राय दापयेत् ॥" मन्त्रस्तु
"तमोमय ! महाभाग ! सोमसूर्यविमर्दन ! । हेमताराप्रदानेन मम शान्तिपदा भव ॥ विधुन्तुद ! नमस्तुभ्यं सिंहिकानन्दनाच्युत ! ।
दानेनानेन नागस्य रत मां वेधजाद्भयात् ॥" इति । उपरागाभिषेकश्व
"यस्य राशिं समासाद्य भवेद् ग्रहणसम्भवः।।"
इत्यादिना ग्रन्थेन मत्स्यपुराणाभिहितः श्रीमातामहगुरुचरणकृतशान्तिमयूखे द्रष्टव्यः। दुष्टग्रहणदोषनाशकं सौषधिस्नानमुक्तं ग्रन्थान्तरे"सिद्धार्थकुष्ठरजनीद्वयलोध्रमुस्ता
लामज्जकै (शै १)लफलिनीमुरमांसियुक्ताः । स्नानं हितं ग्रहणदोषविनाशनाय
सर्वे ग्रहा रविमुखा बलिनो भवन्ति ॥"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com