________________
२३६
तिथ्यर्कः तत्र यस्मिन् यामे चन्द्रग्रहणम्, तस्माद् यामात् पूर्वप्रहरत्रयं न भुञ्जीत,
"ग्रहणन्तु भवेदिन्दोः प्रथमादधि यामतः ।
भुञ्जीतावत्तनात् पूर्व प्रथमे प्रथमादधः ॥" इति मार्कण्डेयवचनात् । 'अधि' ऊर्ध्वम् । 'आवर्तनाद्' मध्याह्वात् । एवं सूर्यग्रहणे यस्मिन् यामे ग्रहणम् , तस्माद्यामात् पूर्व चतुरो यामान् भोजने विवर्जयेत्,
"सूर्यग्रहे तु नाश्नीयात् पूर्व यामचतुष्टयम् ।
चन्द्रग्रहे तु यामांस्त्रीन् बालद्धातुरैर्विना ।।" इति वृद्धगौतमोक्तः। बालवृद्धातुराणां ग्रहणयामात् पूर्वमेको यामो भोजने निषिद्धः ,
"सायाह्ने ग्रहणञ्चेत् स्यादपराह्न न भोजनम् । अपराह्न न मध्याह्ने मध्याह्न न तु सङ्गवे ।।
भुञ्जीत सङ्गवे चेत् स्यान्न पूर्व तु भुजिक्रिया।" इति मार्कण्डेयोक्तेः । कदाचिचन्द्रग्रहे विशेषमाह माधवीये वृद्धवसिष्ठः
"ग्रस्तोदये विधाः पूर्वं नाह जनमाचरेत् ।" इति । सूर्याचन्द्रमसाम्रस्तास्ते तु तत्रैव व्यासो विशेषमाह"अमुक्तयोरस्तगयोरयाद् दृष्ट्वा परेऽहनि ।" इति ।
चन्द्रग्रस्तास्ते द्वितीयदिने भोजननिषेधः । न तु सन्ध्यास्नानादावित्याह उशनाः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com