________________
तिथ्यर्क:
" पञ्चदश्याः परः पादः पक्षादेः प्रथमास्त्रयः । काल: पार्नणयागे स्यादथान्तेषु न विद्यते ॥ पर्वणो यश्चतुर्थोऽश आद्या प्रतिपदस्त्रयः ।
यागः कालः स विज्ञेयः प्रातरुक्तो मनीषिभिः ॥” इति । 'प्रातरिति विशेषणात् सूर्योदयस्योपरि मुहूत्तत्रयं यागकाल इत्युक्त' भवति' इति माधवः । प्रतिपदश्चतुर्थाशं निषेधति तत्रैव
२३०
कात्यायनः
" न यष्टव्य ं चतुर्थेऽशे यागैः प्रतिपदः क्वचित् । रक्षांसि तद्विलुम्पन्ति श्रुतिरेषा सनातनी ॥” इति ।
एवं निर्णीतेऽर्थे पर्वप्रतिपदेाः सम्पूर्णत्व न कश्चिदपि सन्देहः ।
खण्डत्वे तु तयोर्निर्णयमाह माधवीये गोभिलः --
46
"आवत' ने यदा सन्धिः पर्वप्रतिपदेाभवेत् । तदर्याग इष्येत परतश्चेत्परेऽहनि ।। पर्वप्रतिपदाः सन्धिर्वागावर्त्तनाद यदि । तस्मिन्नहनि यष्टव्य ं पूर्वेद्युस्तदुपक्रमः ॥ आवर्त्तनात् परः सन्धिर्यदि तस्मिन्नुपक्रमः । परेद्युरिष्टिरित्येव पर्वद्वयविनिश्चयः ॥” इति ।
आवतन मध्याह्नः । अत्र सन्धिश्व प्रतिपदा हासवृध्योरर्द्ध पर्वणि
वियोज्य संयोज्य ज्ञेयः ।
तदाह कात्यायन:
" परेss घटिकान्यूनास्तथैवाभ्यधिकाच याः ।
तदद्ध क्लृप्त्या पूर्वस्मिन् ह्रासवृद्धी प्रकल्पयेत् ॥” इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com