________________
तिथ्यर्कः
इति लोक्तेः । विष्टिपुच्छमुक्तं ज्येोतिःशास्त्रे“पञ्चद्वयत्रिकृताष्टरामरसभूयामादिघव्यः शरा विष्टेरास्यमसद्द्वजेन्दुरसरामाद्य श्विवाणान्धिषु । यामेष्वन्त्यघटीत्रयं शुभकरं पुच्छं तथा वासरे विष्टिस्तिथ्यपरार्द्धजा शुभकरी रात्रौ तु पूर्वार्द्धजा ।।"
-
अस्यार्थः - शुक्लकृष्णपक्षये।श्चतुर्थ्यष्टम्येकादशी पैार्णमासीतृतीयासप्तमीचतुर्दशीषु क्रमेण पञ्चमद्वितीय सप्तमचतुर्थाष्टमतृतीयपष्ठप्रथमप्रहराणां प्रथमघटीपञ्चकं भद्रामुखम्, तदशुभम्, आस्वेव तिथिष्वष्टमप्रथमषष्ठतृतीय सप्तमद्वितीयपञ्चमचतुर्थ प्रहरेण्वन्तिमं घटीत्रयं भद्रापुच्छम्, तच्छुभम् शेषं स्पष्टमिति । यदा त्वस्मिन्नेव विषये उत्तरदिने सार्द्धयामत्रयमिता ततेोऽधिका वा पौर्णमासी प्रतिपदश्चापरेऽह्निवृद्धिस्तदा पैौर्णमास्युत्तरमपि प्रतिपत्प्रदेोप एवं होलिका कार्या, न पूर्वेऽह्नि विष्टिपुच्छे । तदुक्तं भविष्ये
" सार्द्धयामत्रयं पूर्णा द्वितीये दिवसे यदा । प्रतिपद्धर्द्धमाना तु तदा सा होलिका स्मृता ॥” इति ।
२२७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
यत्त वचनम् - - " वह्नौ वह्नि ं परित्यजेत्” इति वह्नौ होलिकायां
૭
वह्नि प्रतिपदं वर्जयेदित्यर्थः, तदेतत् सायङ्काले भद्रारहितपौर्णमासीलाभेऽपि तामतिक्रम्य प्रतिपदि न कर्त्तव्यमित्येतत्परमुन्नेयम्, भविष्यवाक्यस्य निरर्थकता भीतेः । यदा पूर्वरात्रि
w
www.umaragyanbhandar.com