________________
२२५
तिथ्यर्कः कृतस्नानस्ततः कार्यमलक्ष्मीनाशनं परम् । उद्वर्त्य देवञ्च तथा मौषधियुतै लैः॥ नापयित्वा नवं वस्त्रं गृहीत्वाच्छादन ततः । यष्टव्य मङ्गलशतं धूपं स्रङमाल्यशोभितम् ।। ततो नारायणं शक्रश्चन्द्र पुष्यबृहस्पती । सम्पूज्य धूपपुष्पैश्च नैवेद्यैश्च पृथक पृथक् ॥ प्रशस्तैर्वैदिकैर्मन्त्रैः कृत्वाऽग्निहवन तथा । धनैविप्रांश्च सन्तर्प्य नवैर्वस्त्रैश्च शोभितान् ॥
ततः पुष्टिकरं हृद्यं भोक्तव्यं घृतपायसम् ।" इति । अथ माध्यामन्नदानान्युक्तानि भविष्योत्तरे--
"माध्यां मघासु च तिलैः सन्तर्प्य पितृदेवताः । तिलपात्राणि देयानि तिलैः सपललोदनम् ।। कार्पासदानमत्रैव तिलदानन्तु शस्यते । कम्बलाजिनरत्नानि कञ्चुको पापमोचकौ ।। उपानहानमन्त्रैव कथितं सर्वकामदम् ।
यत्र वा तत्र वा स्नान दान वित्तानुरूपतः ॥" तथा तत्रैव
"पार्णमास्यान्तु यो माघे पूजयेद्विधिवच्छिवम् ।
सेोऽश्वमेधमवाप्येह विष्णुलोके महीयते ॥" इति । अस्यामेव माघस्नानाद्यापन कार्यम् । तद्विधिस्तु
"कार्तिकेवाऽथ तपसि विधिरेवंविधो मतः ॥"
२६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com