________________
२२२
तिथ्यर्कः "पार्णमास्यां तु संपूज्यो भक्त्या दामोदरः सदा। ततः चन्द्रोदये पूज्यास्तापस्यः कृतिकास्तु षट् ॥ कार्तिकेयस्तथा खड्गी वरुणश्च हुताशनः । धान्यैः सशूकै हं संभूषितव्यं निशागमे । माल्यै पैस्तथा दीपैर्भक्ष्यैरुच्चावचैस्तथा । परमान्नैः फलैः शाकैर्वहिब्राह्मणतर्पणैः ॥ एवं देवांस्तु सम्पूज्य दीपो देयो गृहाइहिः । दीपोपान्ते तथा गर्तश्चतुरस्रो मनोहरः । चतुर्विशांगुलः कार्यः सिक्तश्चन्दनवारिणा । गन्धक्षीरेण सम्पूर्णः स सम्यक् परिपूजितः ॥ तत्र हेममयो मत्स्यो मुक्तानेत्रमनोहरः । प्रक्षेप्तव्यो विधानेन नमोऽस्तु हरये पठन् ॥
ब्राह्मणायाऽथ योग्याय दद्यात्तं क्षीरसागरम् ।" इति । अत्रैव वृषोत्सर्ग उक्तो भविष्योत्तरे
"कार्तिक्यां तु षोत्सग कृत्वा नक्तं समाचरेत् ।
शैवं पदमवाप्नोति शिवव्रतमिदं स्मृतम् ॥” इति । अस्यामेव कार्तिकस्नायिनां कार्तिकोद्यापनविधिरुक्तः पाझे"नारद उवाच
अथार्जव्रतिनः सम्यगुद्यापनविधि नृप ! । तं शृणुष्व मया ख्यातं सविधानं विशेषतः ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com