________________
तिथ्यर्कः "संवत्सरकृतार्चायाः साफल्यायाऽखिलान् सुरान् ।
दमनेनार्चयेद्देवं विशेषेण सदाशिवम् ॥” इति । इयं मन्दादिवारेणातिशस्तेत्युक्तं ब्रह्मपुराणे
"मन्दे वार्के गुरौ वापि वारेवेतेषु चैत्रिकी ।
तत्राऽऽश्वमेधिकं पुण्यं दानेन लभते नरः !" इति । इयं मन्वादिः, पूर्वोक्तवचनात् । वैशाख्यां वैशाखबतिनां वैशाखोद्यापनमुक्तं पद्मपुराणे
"मासमेकं बहिः स्नात्वा नद्यादा विमले जले । एकादश्यां च द्वादश्यां पौर्णमास्यामथापि वा । उपोष्य नियतो भूत्वा कुर्यादुद्यापनं ततः । मण्डपं कारयेदादा कलशं तत्र विन्यसेत् ॥ निष्केण वा तदर्दैन तदर्भाःन वा पुनः । शक्त्या वा कारयेद्देवं सौवर्ण लक्षणान्वितम् ॥ लक्ष्मीयुतं जगन्नाथं पूजयेदासने बुधः । भूषणैश्चन्दनैः पुष्पैर्दीपैनैवेद्यसञ्चयैः ।। एवं सम्पूज्य विधिवद् रात्री जागरणं चरेत् । श्वोभूते कृतमैत्रोऽथ ग्रहवेद्यां ग्रहान् यजेत् ॥ होमं कुर्यात् प्रयत्नेन पायसेन विचक्षणः । तिलाज्येन यवैर्वापि सर्वैर्वापि स्वशक्तितः ॥ अष्टोत्तरसहस्र वा शतमष्टोत्तरन्तु वा । प्रतद्विष्णुरनेनैव इदं विष्णुरनेन वा ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com