________________
१८५
तिथ्यर्क:
" मार्गशुक्लचतुर्दश्यां कपर्दीश्वरसन्निधौ । स्नात्वाऽन्यत्रापि मरणान्न पैशाच्यमवायुः || इमां सांवत्सरी यात्रां ये करिष्यन्ति मानवाः । तीर्थप्रतिग्रहात् पापान्निस्तरिष्यन्ति ते द्विजाः ॥” इति । माघकृष्णचतुर्दश्यां कृत्यमाह हेमाद्रौ यमः -
"अर्काभ्युदिते काले माघकृष्ण चतुर्दशी । स्नातः सन्तर्प्य तु यमं सर्वपापैः प्रमुच्यते ॥” इति । अत्र जीवत्पितृकस्याप्यधिकार इत्युक्तं प्राक् । माघशुक्ल चतुर्दशी रटन्त्याख्या । अस्यां कृत्यमुक्तं ब्रह्मपुराणे -
"माघशुक्लचतुर्दश्यां विष्णोर्देहान्मरीचयः । निश्च रुस्तिलकाकाराः शतशोऽथ सहस्रशः ॥ अभ्युदिते का सत्सु तारांशुकेष्वपि । राजा च तत्र सम्पूज्या यमः मलय भास्करः || ”
तथा
1
“सर्वाङ्गसन्धिसम्भूता नद्यो विष्णोश्च तत्र वै । अरुणोदयवेलायामारटन्त्योऽपि नित्यशः ॥ तत्रोपोष्य त्रयोदश्यां सम्प्राप्ते तु निशाक्षये । स्नात्वा पूज्य जगद्भर्त्ता हरिः, पूज्याश्च तारकाः ॥ or as तीर्थानि देवताः पितरस्तथा । वह्निः पूज्यश्च भगवान् घृताक्तैस्तिलतण्डुलैः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com