________________
तिथ्यर्कः
१८१
इति संकल्पं मध्याह्ने कृत्वा, परदिने स्नात्वा पुनर्देवं सम्पूज्य
प्रार्थयेत् -
" नृसिंहाच्युत ! देवेश ! लक्ष्मीकान्त ! जगत्पते ! अनेनार्चा प्रदानेन सफलाः स्युर्मनेारथाः || मद्वंशे ये नरा जाता ये जनिष्यन्ति चापरे । ताँस्त्वमुद्धर देवेश ! दुःसहाद्भवसागरात् ॥ श्रीनृसिंह ! रमाकान्त ! भक्तानां भयनाशन ! | क्षीराम्बुनिधिवासी त्वं चक्रपाणे ! जनार्दन ! | व्रतेनानेन देवेश ! भुक्तिमुक्तिप्रदो भव ।" इति । ततस्तां प्रतिमां ब्राह्मणाय दद्यात् । योगविशेषेणेकं प्रशस्तेत्युक्तं तत्रैव
"स्वाति नक्षत्रसंयोगे शनिवारे च मद्व्रतम् । सिद्धियोगस्य संयोगे वणिजे करणे तथा ।
पुंसा सैाभाग्ययोगेन लभ्यते दैवयोगतः ।” इति ।
इदं नित्यत्रतम्,
"विज्ञाय महिनं यस्तु लङ्घयेत्पापकृन्नरः । स याति नरके घोरे यावच्चन्द्रदिवाकरौ ॥”
इत्यनिष्टश्रुतेः ।
श्रावण शुक्लचतुर्दशी रात्रिव्यापिनी ग्राह्येत्युक्तं प्राक् । भाद्रशुक्लचतुर्दश्यामनन्तत्रतमुक्तं भविष्ये
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com