________________
१८०
तिथ्यर्क: परावधिलाभात् सायंशब्देन च पूर्वावधिलाभात् विघटिकात्मकसायंसन्ध्योर्ध्वघटिकात्रयं प्रदोषसायंशब्दाभ्यां परस्परं विशेषणालभ्यते जन्मकालत्वेनेति तत्कालव्यापिनी नृसिंहचतुर्दश्युपायेति राद्धान्तमाहुः"अयं प्रकामं प्रियदर्शनत्वाद्
विनिर्णयो मे रुचये बभूव । निशीथिनीनाथ इवोदितोऽसौ
प्रभाकरः पूर्णकलो नलिन्याः ॥” इति । दिनद्वये तद्वयाप्तिसत्त्वेऽसत्त्वे वैकदेशसमव्याप्तौ चोत्तरा, व्रतारम्भकाले सत्त्वात् । व्रतारम्भकालस्तु तत्रैवोक्तः
"ततो मध्याह्नवेलायां नद्यादौ विमले जले । परिधाय नवं वासो व्रतकर्म समारभेत् ॥” इति । "अनङ्गेन समायुक्ता न सोपाष्या चतुर्दशी ।
धनापत्यैर्वियुज्येत तस्मात्ता परिवर्जयेत् ॥" इति पाने त्रयोदशीयुक्तनिषेधाचापरैव । वैपम्येणैकदेशस्पर्श तदाधिक्यवती ग्राहया। अत्र सर्वेषामधिकार इत्युक्तं तत्रैव
"सर्वेषामेव वर्णानामधिकारोऽस्ति मह्ते ।
मद्भक्तस्तु विशेषेण कर्त्तव्यं मत्परायणैः ॥ इति । अथ व्रतग्रहणप्रकारस्तत्रैव
"नृसिंह ! देवदेवस्य तव जन्मदिने शुभे । उपवासं करिष्यामि सर्वभोगविवर्जितः ॥"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com