________________
तिथ्यर्कः अथ द्वादशीमारभ्य पञ्चसु दिनेषु नीराजनाविधिरुक्तो नारदीये
"आश्विने कृष्णपक्षे तु द्वादश्यादिषु पञ्चसु । तिथिषूक्तः पूर्वरात्रौ नृणां नीराजनाविधिः ॥ नीराजयेयुर्देवांस्तु विप्रान् गाश्च तुरङ्गमान् ।
ज्येष्ठान् श्रेष्ठान् जघन्यांश्च मातृमुख्यांश्च योषितः ॥” इति । अत्राश्विनोऽमान्तः। यमोद्देशेन सन्ध्याकाले बहिर्दीपदानमुक्तं स्कान्दे । तत्र मन्त्रः
"मृत्युना पाशदण्डाभ्यां कालेनामलया सह ।
त्रयोदश्यां दीपदानात्सूर्यजः प्रीयतां नमः ॥” इति । कार्तिकशुक्लद्वादश्यां देवोत्थापनमुक्तं रामार्चनचन्द्रिकायाम्
"पारणाहे पूर्वरात्रौ घण्टादीन्वादयेन्मुहुः ।
विधाय महतीं पूजां विष्णुमभ्यर्च्य वैष्णवान् ॥” इति । उत्थापनविधिस्तत्रैव
"इदं विष्णुरनेनाशु तल्पादुत्थापयेत्लभुम् ।" पौराणमन्त्रः
"ब्रह्मेन्द्ररुद्राग्निकुबेरसूर्यसामादिभिर्वन्दित ! वन्दनीय ! बुध्यस्व देवेश ! जगन्निवास ! समं प्रभावेण सुखेन देव ॥ इयं तु द्वादशी देवप्रबोधार्थ विनिर्मिता । त्वयैव सर्वलोकानां हितार्थ शेषशायिना ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com