________________
विथ्यर्कः वासासमोऽस्वीकृतैकादशीव्रतश्च स 'काम्यं नित्यस्य बाधकम्' इति न्यायेन द्वादश्युपोषणमेव कुर्यात् । तदुक्तं नारदीये
"उपोष्य द्वादशी पुण्यां विष्णुऋक्षेण संयुताम् ।
एकादश्युद्भवं पुण्यं नरः प्रामोत्यसंशयम् ॥” इति । यस्तूपवासद्वयसमर्थस्तं प्रति भविष्योत्तरे
"एकादश्यामुपोष्यैव द्वादश्यामप्युपोषयेत् ।
न चात्र विधिलोपः स्यादुभयोर्दैवतं हरिः॥" इति । विधिलोपः पारणाविधिलोपः । अत्र कृत्यं मदनरत्ने विष्णुधर्मोत्तरे--
"या राम ! श्रवणोपेता द्वादशी महती तु सा ।
तस्मिन् दिने तथा स्नानं यत्र कचन संगमे ॥ कार्यमिति शेषः।
दध्योदनयुतं तस्यां जलपूर्ण घटं द्विज !। . वस्त्रसंवेष्टितं दत्वा गतिमयां च विन्दति ॥
प्रामोत्ययत्नाद् धर्मज्ञ ! द्वादशद्वादशीफलम् ।" इति । घटदाने मन्त्रः
"नमो नमस्ते गोविन्द ! बुधश्रवणसंज्ञक ! । अघौघसंक्षयं कृत्वा सर्वसौख्यप्रदो भव ॥
प्रीयतां देवदेवेशो मम संशयनाशनः ।" इति । इयं बुधान्विता प्रशस्तेत्युक्तं हेमाद्रौ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com