________________
१५४
तिथ्यर्कः एकादशी शुक्रेण सिद्धा। भीमेन विरुद्धा । योगिन्यस्यामाग्नेय्यामित्येकादशी निर्णीता ॥
अथ द्वादशी निर्णीयते । सा पूर्वा कार्या,
"द्वादशी च प्रकर्त्तव्या एकादश्या युता प्रभो !" इति माधवीयस्कान्दात्
'रुद्रेण द्वादशी युक्ता' इति युग्मवाक्याच्च । पारणानिर्णये हेमाद्रौ कूर्मपुराणे
"एकादश्यामुपोष्यैवं द्वादश्यां पारण स्मृतम् ।
त्रयोदश्यां न तत्कुर्याद् द्वादशद्वादशीक्षयात् ॥" तत्रैव
"कलाद्वयं त्रयं वापि द्वादशी न त्वतिक्रमेत् ।"
अतिक्रान्तायां द्वादश्यांतु सर्व नित्यं प्रातरेव समाप्य तस्यां पारणं कुर्यात् । तदुक्तं हेमाद्रौ पाझे
"यदा भवेदतीवाऽल्पा द्वादशी पारणा दिने ।
उषःकाले द्वयं कुर्यात्मातर्माध्याह्निकं तदा ॥” इति । तत्रैव कात्यायनः
"क्रमतस्तु च कृत्येषु यद्यन्तमपकृष्यते ।
तदा सर्वापकर्षः स्यादन्यथा क्रमवाधनात् ॥" माध्याह्नापकर्षस्तु सम्पूर्णायामपि द्वादश्यां कार्यम् ,
"सर्वेषामुपवासानां प्रातरेव हि पारणा ।" इति पा अवचसा प्रातःकाले पारणाविधानात् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com