________________
१५२
तिथ्यर्कः "पुष्यस्यैकादशी शुक्लामारभ्य स्थण्डिलेशयः । मासमात्रं निराहारस्त्रिकालं स्नानमाचरेत् ॥ त्रिकालमर्चयेद्विष्ण त्यक्तभोगा जितेन्द्रियः ।
माघस्यैकादशी शुक्ला यावद्विद्याधरोत्तम ! ॥" इति । स्नानकालश्च श्रीसूर्योदये प्रोक्तो भविष्योत्तरे"यो माघमास्युषसि सूर्यकराभितप्ते
स्ना समाचरति चारुनदीप्रवाहे । उद्धत्य सप्तपुरुषान् पितृमातृतश्च
__स्वर्ग प्रयात्यमरदेहधरो नरोऽसौ ॥” इति । अरुणोदयेऽप्युक्तो ब्राह्मे
"अरुणोदये तु सम्माप्ते स्नानकाले विचक्षणः ।
माधवाघ्रियुगं ध्यात्वा यः स्नाति सुरपूजितः ॥” इति । तत्र सङ्कल्पमाह विष्णुः
"तत्र चोत्थाय नियमं गृह्णीयाद् विधिपूर्वकम् । माघमासमिमं पूर्ण स्नास्येऽहं देव ! माधय !
तीर्थस्यास्य जले नित्यमिति सङ्कल्प्य चेतसि ।" स्नानमन्त्रः पाद्म
"दुःखदारिद्रयनाशाय श्रीविष्णास्तोषणाय च । प्रातः स्नानं करोम्यद्य माघे पापविनाशनम् ॥ मकरस्थे रवौ माघे गोविन्दाऽच्युत ! माधव ! । स्नानेनाऽनेन मे देव ! यथोक्तफलदो भव ॥” इति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com