________________
तिथ्यर्कः षष्ठान्नकालभोक्ता यः कल्पस्थायी भवेदिवि । पर्णेषु यो नरो भुङ्क्ते कुरुक्षेत्रफलं लभेत् ॥ यामद्वयं जलत्यागान्न रोगैरभिभूयते ।
एवमादिवतैः पार्थ ! तुष्टिमायाति केशवः ॥” इति । एतेषां समाप्तौ दानानि
"गुडवर्जी नरो दद्यात्तद्भुतं ताम्रभाजनम् ।
सहिरण्यं नरश्रेष्ठ ! लवणस्याप्ययं विधिः ॥” इति । प्रदक्षिणाशते वस्त्रम्, भूपर्णभोजने गौः कांस्यपात्रञ्च, माने । घृतकुम्भं वासायुगं घण्टा च, ब्रह्मचर्ये स्वर्णप्रतिमा, ताम्बूले वस्त्रयुग्मम्, नक्ते च तत्, एकान्तरोपवासे गोदानम्, षष्ठकालभोजनेऽपि तत्, भूस्वापे शय्या, ब्रीह्यादित्यागे हैमं तत्तद्धान्यम्, अनुक्तेषु गौः स्वर्णश्च इति । अत्र मूलवचांसि व्रतहेमाद्रौ द्रष्टव्यानीति संक्षेपः। एतेष्वन्यतमव्रतमप्यस्यामेव ग्राह्यम् । ग्रहणप्रकारो भविष्ये
"वभाषेताग्रतो विष्णोः कृताञ्जलिपुटस्तदा । 'तदा' पूजोत्तरम् । [ 'वभाषेत' अवभाषेत ]
चतुरो वार्षिकान् मासान देवस्योत्थापनावधि । इदं करिष्ये नियमं निर्विघ्नं कुरु मेऽच्युत ! ॥ इदं व्रतं मया देव ! गृहीत' पुरतस्तव । निर्विघ्न सिद्धिमायातु प्रसादात्तव केशव ! ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com