________________
तिथ्यर्कः
१३१ उपवासदिने वर्जनीयमाह सुमन्तुः"विहितस्याननुष्ठानमिन्द्रियाणामनिग्रहम् ।
निषिद्धसेवनं नित्यं वर्जनीय प्रयत्नतः ॥” इति । देवल:
"ब्रह्मचर्यमहिंसा च सत्यमामिषवर्जनम् ।।
व्रतेष्वेतानि चत्वारि चरितव्यानि नित्यशः ॥" इति । ब्रह्मचर्ये भेदकान्याह स एव
"स्त्रीणां तु प्रेक्षणात् स्पर्शात् ताभिः संकथनादपि ।
भिद्यते ब्रह्मचर्यन्तु न दारेष्टतुसङ्गमात् ॥" अत्र प्रेक्षणादिकं सरागमेव ग्राह्यम् । तेन मातृतत्तुल्यादिदर्शने न दोषः । उपवासदूषकाण्यपि स एवाह
"असकृज्जलपानाच सकृत्ताम्बूलभक्षणात् ।
उपवासः प्रदुष्येत दिवास्वापाच मैथुनात् ॥” इति । अथोपवासनियमेषु नित्यकाम्योपवासभेदाद्विशेषः कथ्यते । तत्र देवल:
"दशम्यामेकभुक्तस्तु मांसमैथुनवर्जितः ।
एकादश्यामुपवसेत्पक्षयोरुभयोरपि ॥” इति । अयश्चैकभक्तादिनियमः काम्योपवासे न तु नित्योपवासे,
"सायमायं तयोरहोः सायं प्रातश्च मध्यमे । उपवासफलपेप्सुर्जह्याद्भक्तचतुष्टयम् ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com