________________
१२६
तिथ्यर्कः
ततो भूषणवस्त्रादि धारयेत्स्वजनैः सह ।” इति । राज्ञां विशेषोऽत्र हेमाद्रौ“मन्त्रैर्वै दिकपैौराणैः पूजयेच्च शमीतरूम् । श्रमङ्गलानां शमनीं शमनीं दुष्कृतस्य च ॥ दुःखप्नशमनीं धन्यां प्रपद्येऽहं शमीं शुभाम् । रिपोः प्रतिकृतिं कृत्वा ध्यात्वा वा मनसाऽथ तं ॥ शरेण स्वर्णपुङ्गेन विद्धेय हृदयमर्मणि । पूज्यान द्विजांश्व सम्पूज्य वस्त्राद्यश्च पुरोहितान् ॥ गजवाजिपदातीनां प्रेक्षाकैातुकमाचरेत् । जयमङ्गलशब्देन ततः स्वभवनं विशेत् ।। नीराज्यमानः पुण्याभिर्गणिकाभिः सुमङ्गलम् । य एवं कुरुते राजा वर्षे वर्षे महोत्सवम् || आरोग्यमैश्वर्य विजयं च स गच्छति ।" इति ।
परार्के पुराणसमुच्चये
" कृत्वा नीराज राजा बलवृद्ध्यै यथाक्रमम् । शोभनं स्वजनं पश्येज्जलगाष्ठादिसन्निधौ ॥"
इयं पट्टाभिषेके परा ग्राह्या,
"ईशस्य दशमीं शुक्लां पूर्वविद्धां न कारयेत् । श्रवणेनापि संयुक्तां राज्ञां पट्टाभिषेचने ।”
"
इति ज्योतिर्निबन्धे नारदेोक्तः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com