________________
१२४
तिथ्यर्कः तदुक्तं व्रतहेमाद्रौ कश्यपेन
"उदये दशमी किञ्चित् सम्पूर्णैकादशी यदि । श्रवणसं यदा काले सा तिथिर्विजयाभिधा ।। श्रवणीं तु पूर्णायां काकुत्स्थः प्रस्थितो यतः ।
उल्लङ्घयेयुः सीमानं तदिनबै ततो नराः ॥” इति । अन्येषु सर्वपक्षेषु नवमीयुक्ता ग्राह्या,
"या पूर्णा नवमीयुक्ता तस्यां पूज्याऽपराजिता । क्षेमार्थ विजयार्थ च पूर्वोक्तविधिना नरैः ॥ नवमीशेषयुक्तायां दशम्यामपराजिता । ददाति विजयं देवी पूजिता जयवर्धिनी ॥
आश्विने शुक्लपक्षे तु दशम्यां पूजयेन्नरः ।
एकादश्यां न कुर्वीत पूजन चाऽऽपराजितम् ॥" इति स्कान्दोक्तः। अत्र यथौदयिकस्वल्पदशम्या एव श्रवणयोगे 'यां तिथिम्' इत्यादिना साकल्यमादायापराह्नेऽपराजितापूजन भवति । नैवं पक्षान्तरेषूचितमिति ज्ञापनार्थमुक्तम् “एकादश्यां न कुर्वीत" इति। अस्यामेव दशम्यां सायंकाले देशान्तरयात्रिभिर्नरैः देशान्तरे यात्रा कार्या,
"आश्विनस्य सिते पक्षे दशम्यां सर्वराशिषु । सायंकाले शुभा यात्रा दिवा वा विजयक्षणे ॥ एकादशमुहूर्तो यो विजयः परिकीर्तितः । तस्मिन् सर्वैविधातव्या यात्रा विजयकातिभिः ॥"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com