________________
तिथ्यर्कः
११७ "मन्दा ध्रुवेषु विज्ञेया मृदा मन्दाकिनी तथा । क्षिप्रे ध्वाक्षीं विजानीयादुने घोरा प्रकीतिता ॥ चरैर्महादरी ज्ञेया करैऋ क्षेश्च राक्षसी ।
मिश्रिता चैव निर्दिष्टा मिश्रितज्ञैश्च संक्रमे" ॥ इति । ध्रुवाणि रोहिण्युत्तरात्रयम् । मृदूनि रेवतीचित्रानुराधामृगाः । क्षिप्राण्यश्विनीहस्तपुष्याः । उग्राणि पूर्वात्रयं भरणी मघा च । चराणि धनिष्ठापुनर्वसुश्रवणस्वातिशततारकाः ।
राणि ज्येष्ठाद्रामूलानि । मिश्रितानि विशाखाकृत्तिकाः । वारभेदेऽपि तान्येव देवीपुराणे
"सूर्ये घोरा विधौ ध्वाङ्क्षी भौमवारे महोदरी । बुधे मन्दाकिनी नाम मन्दा सुरपुरोहिते ॥
मिश्रिता शुक्रवारे स्याद् राक्षसी स्याच्छनैश्चरे" । इति । अत्र स्नानं नित्यम्,
"संक्रान्तौ यानि दानानि हव्यकव्यानि दातृभिः । तानि नित्यं ददात्यर्कः पुनर्जन्मनि जन्मनि ।। रविसंक्रमण प्राप्ते न स्नायाद् यस्तु मानवः ।
सप्त जन्मानि रोगी स्याद् निर्धनश्चैव जायते ॥" इति शातातपीयऽनिष्टश्रुतेः ।। मेषादिसंक्रमणे दानविशेषमाह विश्वामित्रः
"मेषसंक्रमणे भानोर्मेषदानं महाफलम् । वृषसंक्रमणे दानं गवां प्रोक्तं तथैव च ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com