________________
११३
तिथ्यर्कः बृहत्यै ते नमस्तेऽस्तु लोकधात्र्यै नमो नमः ॥ नमस्ते विश्वमित्रायै नन्दिन्यै ते नमो नमः । पृथ्व्य शिवामृताय च सुदृषायै नमो नमः ।। पराशरशताद्यायै तारायै ते नमो नमः । पाशजालनिकृन्तिन्यै अभिन्नायै नमो नमः ॥ शान्तायै च वरिष्ठायै वरदायै नमो नमः । उस्रायै सुखनग्ध्यै च संजीविन्यै नमो नमः ।। ब्रमिष्ठायै ब्रह्मदायै दुरितम्न्यै नमो नमः । प्रणतार्तिप्रभञ्जिन्यै जगन्मात्रे नमो नमः ॥ सर्वापत्पतिपक्षायै मङ्गलायै नमो नमः । शरणागतदीनार्तपरित्राणपरायणे ! ॥ सर्वस्याति हरे ! देवि ! नारायणि ! नमोऽस्तु ते । निर्लेपायै दुःग्वहन्त्र्यै दक्षायै ते नमो नमः ॥ परापरपरे ! तुभ्य नमस्ते मोक्षदे ! सदा । गङ्गे ! ममाग्रता भूया गङ्ग ! मे देवि ! पृष्ठतः ॥ गङ्गे ! मे पार्श्वयोरेधि त्वयि गङ्गेऽस्तु मे स्थितिः । आदा त्वमन्ते मध्ये च सर्व त्वं गां गते ! शुभे ! त्वमेव मूलप्रकृतिस्त्वं हि नारायणः परः ।। गङ्ग ! त्वं परमात्मा च शिवस्तुभ्यं नमः शिवे ! । य इदं पठते स्तोत्रं भक्त्या नित्यं नरोऽपि यः ॥ शृणोति श्रद्धया युक्तः कायवाञ्चित्तसम्भवैः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com