________________
तिथ्यर्क:
अथात्र प्रसङ्गादशहरा स्तोत्रं लिख्यते । तच्च काशीखण्डे यावदुपलभ्यमान' तावदेव लिरूयते । तत्रादैा सङ्कल्पपूर्वकं गङ्गां सम्पूज्य पठेत् ।
११२
" ओं नमः शिवायै गङ्गायै शिवदायै नमो नमः | नमस्ते विष्णुरूपिण्यै ब्रह्मभूत्यै नमोऽस्तु ते ॥ नमस्ते रुद्ररूपिण्यै शाङ्कर्यै ते नमो नमः । सर्वदेवस्वरूपिण्यै नमो भेषजमूर्त्तये ॥ सर्वस्य सर्वव्याधीनां भिषक श्रेष्ठ्यै नमोऽस्तु ते । स्थाणुजङ्गमसम्भूतविषहन्त्र्यै नमो नमः || संसारविषनाशिन्यै जीवनायै नमोऽस्तु ते । तापत्रितयसंहयै प्राणेश्वर्यै नमो नमः ॥ शान्तिसन्तानकारिण्यै नमस्ते शुद्धमूर्तये । सर्वसंशुद्धिकारिण्यै नमः पापारिमूर्त्तये ॥ भुक्तिमुक्तिप्रदायिन्यै भद्रायै नमो नमः । भोगोपभोगदायिन्यै भोगवत्यै नमो नमः ॥ मन्दाकिन्यै नमस्तेऽस्तु स्वर्गदायै नमो नमः । नमस्त्रैलेाक्यभूषायै त्रिपथायै नमो नमः || नमस्ते शुक्लसंस्थायै क्षमावत्यै नमो नमः । त्रिहुताशनसंस्थायै तेजोवत्यै नमो नमः || नन्दायै लिङ्गधारिण्यै नारायण्यै नमो नमः । नमस्ते विश्वमुख्यायै रेवत्यै ते नमो नमः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com