________________
११०
तिथ्यर्कः नमः शिवायै प्रथमं नारायण्यै पदं ततः । दशहरायै पदमिति गङ्गायै मन्त्र एव वै ॥ स्वाहान्तः प्रणवादिश्च भवेदिशाक्षरो मनुः । पूजा दानं जपो होमोऽनेनैव मनुना स्मृतः ॥ हेम्ना रूप्येण वा शक्तया गङ्गामूर्ति विधाय च । वस्त्राच्छादितवक्त्रस्य पूर्णकुम्भस्य चोपरि ॥ प्रतिष्ठाप्यार्चयेद्देवीं पञ्चामृतविशोधिताम् । चतुर्भुजां त्रिनेत्रां च नदीनदनिषेविताम् ॥ लावण्यामृतनिष्पन्दसंशीलगात्रयष्टिकाम् । पूर्णकुम्भसिताम्भोजवरदाभयसत्कराम् ॥ ततो ध्यायेत्सुसौम्याश्च चन्द्रायुतसमप्रभाम् । चामरैर्वीज्यमानाञ्च श्वेतच्छत्रोपशोभिताम् ।। सुधाप्लावितभूपृष्ठां दिव्यगन्धानुलेपनाम् । त्रैलोक्यपूजितपदां देवर्षिभिरभिष्टुताम् ॥ ध्यात्वा समर्थ्य मन्त्रेण धूपदीपोपहारतः । माञ्च तां च विधि वनं हिमवन्तं भगीरथम् ॥ प्रतिमाग्रे समभ्यर्च्य चन्दनाक्षतनिर्मितान् । दशप्रस्थतिलान दद्यादशविप्रेभ्य आदरात् ।। पलं च कुडवप्रस्थ आढको द्रोण एव च ।
* मन्त्रेण
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com