________________
तिथ्यर्क:
"माघमासे तु या शुक्ला नवमी लोकपूजिता । महानन्दा तु सा प्रोक्ता सदानन्दकरी नृणाम् || तस्यां स्नानं तथा दा ं जपहोमाभिषेचनम् । सर्वं तदक्षयं प्रोक्तं तदस्यां क्रियते नरैः ॥” इति । नवमी मन्देन सेोमेन सिद्धा । बुधेन विरुद्धा | योगिन्यत्र पूर्व - स्यामिति नवमी निर्णीता ।
थ दशमी निर्णीयते । सा तु शुक्लोत्तरा, कृष्णा पूर्वा । एतदेवाभिप्रेत्याहाङ्गिराः -
" सम्पूर्णा दशमी कार्या परया पूर्वयाऽथवा ।
युक्ता न दूषिता यस्मातिथिः सा सर्वतामुखी ॥” इति । हेमाद्रिस्त्वयमैच्छिको विकल्प इत्याह
तत्र शास्त्रता व्यवस्थासम्भवात् । तथा च मार्कण्डेय:" शुक्लपक्षे तिथिग्रया यस्यामभ्युदिता रविः ।" इति । उपवासे तु पक्षद्वयेऽपि सर्वनिबन्धकारसम्मता पूर्वेव कार्या " दशमी चैव कर्त्तव्या सदुर्गा सा द्विजोत्तम ! ।” इति स्कान्दात् ।
"नागविद्धा तु या षष्ठी शिवविद्धा च सप्तमी । दशम्येकादशीविद्धानोपाध्या सा कथंचन ।। "
देवीपुराणे -
१०७
-
इति शिवरहस्ये एकादशीविद्धनिषेधाच्च ।
अथ चैत्रशुकदशम्यां यमपूजनं कार्यमित्युक्तं निर्णयामृते
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com