________________
तिथ्यर्क:
शतकुम्भं जपेत्सृक्तं पावमानी विशेषतः । तथैव शान्तिकाध्यायान्नवसूक्तं तथैव च ।। जीवसूक्तं पुनर्जप्त्वा तथा वैष्णवसंहिताम् । शङ्खझल्लरिनिर्घोषैर्भेरीतूर्यस्य निखनैः ॥ गायन्ते मङ्गलं नार्यो माङ्गल्यविधिमाचरेत् । दद्यात्पूर्णाहुतिं पश्चादभिषेकविधिं ततः ॥ ब्रह्मणे वृषभं दद्यादाचार्य्यं परिधाप्य च । गां पदं च तथा शय्यामाचार्याय प्रदापयेत् || ऋत्विग्भ्यो दापयेद् वस्त्राण्येषां दद्याच्च दक्षिणाम् । एवं प्रतिष्ठितां देवीं विष्णुना तु समर्चयेत ||
जन्मोपार्जित पापं दर्शनेन प्रणश्यति । वापयेत्तुलसीं यस्तु सेवयेच्च प्रयत्नतः ॥ प्रतिष्ठाप्य यथेोक्तेन विष्णुना सह मानवः । स मोक्षं लभते जन्तुर्विष्णुलोकं तथाऽक्षयम् ॥ प्राप्नोति विपुलान् भोगान् विष्णुना सह मोदते । प्रतिष्ठा श्रोतुलस्यास्तु इत्युक्ता विष्णुयामले ||" वर्द्धनी कलशलक्षणं सिद्धान्तशेखरे -
१०४
"सप्तांगुलसमोत्सेधा विस्तृता स्यान्नवांगुलाः । अंगुलं वक्तविस्तारः कण्ठेात्सेधश्चतुर्यवम् ॥ श्रष्ठन्तु द्वङ्गलं कुर्यात् निर्गमं चैकमङ्गलम् । नाल' सार्द्धगुलं कुर्यादुत्पलाकृतिवच्छुभम् ॥”
า
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com