________________
तिथ्यर्क :
ग्रहयज्ञं पुरा कृत्वा मातॄणां यज ं तथा । कवा नान्दीमुखश्राद्धं सौवर्ण स्थापयेद्धरिम् ॥ कृत्वा रूप्येण तुलसीं लग्ने स्वस्तमिते रवौ । वासः शतेन मन्त्रेण वस्त्रयुग्मेन वेष्टयेत् ॥! यदा वध्नेन मन्त्रेण कङ्कणं पाणिपल्लवे । कोदादिति मन्त्रेण करग्राहो विधीयते ॥ ततः कुण्डे समागत्य आचार्यै: सह सद्विजैः । आचार्या वेदिकाकुण्डे जुहुयाच्च नवाहुतीः ॥ विवाहकर्मवत्सर्वं वैष्णवं दैशिकेोत्तमैः । "
अत्र नवाहुतीरित्युक्तेर्बह वृचगृह्योक्ता नवाहुतयो बोध्याः । "कर्त्तव्यश्च ततो होमो विशेषाद् विधिपूर्वकम् ॥” ॐ नमो भगवते केशवाय स्वाहा, नारायणाय स्वाहा, माधवाय स्वाहा, गोविन्दाय ०,
१०३
विष्णवे०, मधुसूदनाय०, त्रिविक्रमाय ०, वामनाय०, श्रीधराय०,
हृषीकेशाय ०, पद्मनाभाय०, दामोदराय०, सङ्कर्षणाय०, उपेन्द्राय ०, वासुदेवाय, अनिरुद्धाय०, अच्युताय०, अनन्ताय ०, गढ़िने०, चक्रिणे०, विष्वकमेनाय०, वैकुण्ठाय०, जनार्दनाय०, मुकुन्दाय ०, अधोक्षजाय स्वाहेति । अत्र पञ्चविंशतिनाममन्त्र होमेऽनादिष्टद्रव्यकत्वादाज्यहोमः |
“प्रदक्षिणाश्च कर्तव्याश्चतस्रो विष्णुना सह । तुलस्याः पाणिग्रहणे वेदिकाया विभावसोः ||
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com