________________
६४
तिथ्यर्क:
सिंहासने राजतेऽत्र पलद्वयविनिर्मिते || अशक्तो यो महाभाग ! स तु वित्तानुसारतः । पलेन वा तदर्द्धार्द्धतदर्द्धार्जन वा मुने ! ॥ सैौवर्णं राजतं वापि कारयेद्रघुनन्दनम् । पार्श्वे भरत शत्रुघ्नौ धृतच्छत्र करावुभैौ ॥ चापद्वयसमायुक्तं लक्ष्मणं चापि कारयेत् । दक्षिणाङ्गे दशरथं पुत्रावेक्ष एतत्परम् ॥ मातुरङ्कगतं रामं मूलमन्त्रेण चार्चयेत् । पञ्चामृतस्नानपूर्वं पित्तरोचनतोऽर्चयेत् ॥ रामस्य जननी चासि रामरूपमिदं जगत् । अतस्त्वां पूजयिष्यामि लोकमातर्नमोऽस्तु ते ॥ नमो दशरथायेति पूजयेत्पितरं ततः । अशोककुसुमैर्युक्तमर्ध्यं दद्याद् विचक्षणः ॥ दशाननवधार्थाय धर्मसंस्थापनाय च । राक्षसानां विनाशाय दैत्यानां निधनाय च ॥
परित्राणाय साधूनां जाता रामः स्वयं हरिः । गृहाणार्घ्यं मया दत्तं भ्रातृभिः सहितोऽनघ ! ॥ पुष्पाञ्जलिं पुनर्दत्त्वा यामे यामे प्रपूजयेत् । दिवैवं विधिवत्कृत्वा रात्रौ जागरणं ततः ॥ ततः प्रातः समुत्थाय स्नानं सन्ध्यादिकाः क्रियाः । समाप्य विधिवद्रामं पूजयेद् विधिवन्मुने ! |
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com