________________
तिथ्यर्कः यदा तु पूर्वदिने मध्याह्ने सऋक्षोत्तरदिने मध्याह्न केवला, तदा पूर्वैव, ऋक्षयोगप्राशस्त्यात् । एतेन दिनद्वये मध्याह्नव्याप्तौ नवमी चाष्टमी विद्धा त्याज्येतिवाक्यबलात् पूर्वदिने पुनर्वस्वृक्षयुतामपि त्यक्त्वा परैव कार्येति ब्रुवन्तो माधवानुयायिनो निरस्ताः । ऋक्षाभावेऽपि नवम्युपोष्या। तदुक्तं समयमयूखेऽगस्त्यसंहितायाम्
"केवलापि सदापोष्या नवमीशब्दसंग्रहात् । तस्मात्सर्वात्मना सर्वैः कार्य वै नवमीव्रते ॥ उपोषणं जागरणं पितनुद्दिश्य तर्पणम् ।
तस्मिन् दिने तु कर्त्तव्यं ब्रह्मपाप्तिमभीप्सुभिः ॥" इति ब्रह्मादिफलश्रुतेरिदं काम्यम् । तत्रैव
“यस्तु रामनवम्यां तु भुङ्क्त मोहाद्विमूढधीः ।
कुम्भीपाकेषु घोरेषु पच्यते नात्र संशयः ॥" इत्यनिष्टश्रुतेनित्यमपीदम् । यत्तु सिन्धुकारज्येष्ठैनित्यत्वमङ्गीकृत्य, "तस्मात्सर्वात्मना सर्वैः कार्यम्" इत्युपक्रम्य अत्र केवलशैवस्य केवलकृष्णादिभक्तस्यापि नाधिकार इत्युक्तं तदुपक्रमोपसंहारविरोधात्ममाणाभावाच्चापेक्ष्यम् । अथ व्रतविधिरुक्तो हेमाद्रावगस्त्यसंहितायाम्
"अष्टम्यां चैत्रमासस्य शुक्लपक्षे जितेन्द्रियः । द्विजमाहूय सम्पूज्य वृणुयात्मार्थयन्निति ॥ श्रीरामप्रतिमादानं करिष्येऽ द्विजोत्तम ! । भक्तथाचार्यो भव प्रीतः श्रीरामोसि त्वमेव च ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com