________________
तिथ्यर्कः ऐन्द्रः पूजिता दूर्वा इन्त्यपत्यानि नान्यथा ।
भर्तुरायुहरा मूले तस्मात्तां परिवर्जयेत् ॥" इति पुराणसमुच्चयात् । 'यदि वा परा' इत्युक्तं तत्पूर्वस्यां ज्येष्ठादियोगविषयम् । रोहिणे नवमो मुहूर्तः । दिनद्वये ज्येष्ठामूलयोगे पूर्वैव
"कर्त्तव्या चैकभक्तेन ज्येष्ठामूलं यदा भवेत् ।
दूर्वामभ्यर्चयेद्भक्त्या न वन्ध्यं दिवसं नयेत् ॥" इति वचनात् । तदा भक्ष्यनियमोऽप्युक्तो भविष्ये
"अनग्निपक्वमश्नीयादन्नं दधिफलं तथा ।
अक्षारलवर्ण ब्रह्मनश्नीयान्मधुनान्वितम् ॥” इति । अत्र विधिः मदनरत्ने
"शुचौ देशे प्रजातायां दूर्वायां ब्राह्मणेत्तमः । स्थाप्य लिङ्ग ततो गन्धैः पुष्पैर्धपैः समर्चयेत् ॥ दध्यक्षतैर्द्विजश्रेष्ठ ! अर्घ्य दद्यात् त्रिलोचने ।
दूर्वाशमीभ्यां विधिवत्पूनयेच्छूद्धयान्वितः ॥" तत्र दूर्वापार्थना
"त्वं दुर्नेऽमृतजन्मासि वन्दितासि सुरासुरैः । सौभाग्यं सन्तति देहि सर्वकार्यकरी भव ॥ यथा शाखापशाखाभिर्विस्तृतासि महीतले । तथा ममापि सन्तानं देहि त्वमजरामरम् ॥" इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com