________________
तिथ्यर्क:
६-८
अशोक कलिकाप्राशनं त्वियं नक्षत्रवशात्पूर्वा परा वा ग्राह्या । नक्षत्रायेोगेऽपि केवलाष्टम्यां कार्यम्,
" तिथिः शरीरं तिथिरेव कारण
तिथिः प्रमाणं तिथिरेव साधनम् ॥”
इति लल्लोक्तः । एतेन नक्षत्रायोगे कर्मलोप इत्युक्तं सिन्धु
कारज्येष्ठैस्तदपास्तम् ।
विशेषस्तिथितत्त्वे कालिकापुराणे
"चैत्रे मासि सिताष्टम्यां यो नरो नियतेन्द्रियः । स्नायाहित्यायेषु स याति ब्रह्मणः पदम् ॥” इति । लौहित्यो ब्रह्मणः पुत्रः । स्नानमन्त्रस्तत्रैव
"ब्रह्मपुत्र ! महाभाग ! शन्तनोः कुलसम्भव ! । अमोघगर्भसम्भूत! पापं लौहित्य ! मे हर ॥” इति । युक्तेयं प्रशस्तेत्युक्तं पृथ्वीचन्द्रोदये
पुनर्वसुबुधवाराभ्यः
विष्णुना
" पुनर्वसुधाता चैत्रे मासि सिताष्टमी ।
प्रातस्तु विधिवत्स्नात्वा वाजपेयफलं लभेत् ॥” इति । वैशाखशुकाष्टम्याभाम्ररसेन स्नानमुक्तं निर्णयामृते देवीपुराणे"सहकार फलैः स्नानं वैशाखे ह्यष्टमीदिने ।
आत्मना देवतां स्नाप्य मांसीवालकवारिभिः ॥"
* ब्रह्मपुत्र इति प्रसिद्धो नदविशेषः । तस्य ब्रह्मपुत्रत्वं तु कालिकापुराणात् ( श्र० ८४, ८५ ) अवगन्तव्यम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com