________________
ध्यायः ३.] सस्कृतरीका-भाषाटीकासमेतः । (८७
शंकुः सत्रिमजीवानः स्वलम्बज्याविभाजितः ॥ छेदः स त्रिज्ययाभ्यस्तः स्वाहोरात्र्याईभाजितः ॥ ३७॥ उन्नतज्या तया हीना स्वान्त्या शेषस्य कामुकम् ॥
उत्क्रमज्याभिरेवं स्युः प्रापश्चार्धनतासवः ॥ ३८॥ अभीष्टकालिकच्छायया गुणिता त्रिज्यागृहीतच्छायायाश्छायाकर्णेन भक्ता फलहगूज्याया वर्गेण हीनात्रिज्यावर्गाद्यत्सङ्ख्यामितं मूलम् । चकारो यत्तदोर्नित्यसम्बन्धात्तच्छब्दपरः । अभीष्टशंकुः । स इष्टशंकुस्त्रिज्यया गुणितः स्वदेशीयलम्बज्यया भक्तः फलं छेदः । स च्छेदस्त्रिज्यया गुणितो घुज्यया भक्त उन्नतकालस्य ज्या विल क्षणा । यद्धनुरुन्नतकालो न भवति । तयानीतयोन्नतज्यया हीना स्वान्त्या स्वाज्यासम्बद्धचरज्यायावगतान्त्या । अवशेषस्यौत्क्रमज्याभिर्मुनयो रंध्रयमला इत्यायुक्तोत्क. मज्यापिण्डैर्धनुः । अवशेषस्य त्रिज्याधिकत्वे तु यदधिकं तस्य क्रमज्यापिण्डैधनुश्चतु:पञ्चाशद्युक्तमुत्क्रमधनुर्भवति । एवं प्रकारेण सिद्धाङ्का दिनस्य पूर्वार्धापरार्धयोन्तकालासवो भवन्ति । अत्रोपपत्तिः पूर्वोक्तव्यत्यासात्सुगमा । तत्र च्छेदस्त्रिज्यापरिणत इष्टान्त्या तस्या ज्यात्वासम्भवः । अवध्युदयास्तत्सूत्रस्याहोरात्रवृत्तव्याससूत्रत्वाभावादित्युन्नतज्याकारेण स्वल्पान्तरत्वेन दर्शनादुन्नतज्येत्युक्तम् । अत एव भास्कराचार्यैः “इष्टान्त्यकामुन्नतकामौर्वीतुल्या प्रकल्प्या” इत्याद्युक्तम् । तद्धनुरसुनामुन्नतकालत्वापत्त्या तया हीनेत्यादिमागस्य व्यर्थत्वापत्तेरिति दिक् ॥ ३६ ॥ ३७ ॥ ३८ ॥
भा० टी०-इष्टच्छायाको त्रिज्यासे गुणकरके तिसको कर्णद्वारा भाग करनेपर दृग्ज्या होता है । त्रिज्यावर्गसे दृग्ज्यावर्ग वियोग करके मूल करनेसे शंकु होताहै । शंकुको विज्या से गुणकरके स्त्रीय सम्मज्यासे भाग करनेपर छेद होताहै । छेदको त्रिज्यास गुणकरके स्वांहोरात्रा से भाग करके स्त्रीय अन्त्यसे वियोग करनेपर शेष उन्नतज्या होगी। तिस्से धनुकरे । उन्नतज्याके उत्क्रमज्याके परिमाणसे धनकरनेपर पूर्वापर नति प्राण सिद्ध होगा ॥ ३६ ॥ ३७ ॥ ३८ ॥ अथेष्टकालिकाग्रया क्रान्तिज्याद्वारा सूर्यसाधनं सार्धश्लोकेनाह
इष्टापाघ्री तु लम्बज्या स्वकीगुलभाजिता ॥ क्रान्तिज्या सा त्रिजीवानी परमापक्रमाद्धृता ॥
तचापं भादिकं क्षेत्र पर्दस्तत्र भवो रविः ॥ ३९ ॥ इष्टकाालकाकाग्रय गुणिता लम्बज्या । तुकारादग्रज्याया निरासः । तात्कालिकच्छायायाः काँगुलसङ्ख्याभिर्मक्ता फलं क्रान्तिज्याः । सा क्रान्तिज्या त्रिज्यया
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com