________________
(८६) सूर्यसिद्धान्तः
[तृतीयोऽतसज्ञास्ताभिरूनं दिनार्धे नतकालो घट्यात्मकस्तस्यासुभ्यो लिप्तास्तत्त्वयमैरित्यादिः विधिना मुनयो रंध्रयमला इत्यायुक्तोत्क्रमज्यापिण्डैोत्क्रमज्या । पञ्चदशघट्यधिकनते तु पञ्चदशघटातून नतस्य क्रमज्याखण्डैः क्रमज्या तया युक्ता त्रिज्योत्क्रमज्या भवति । तया हीनेत्यर्थः । स्वाहोरात्रार्धसंगुणा । गृहीतचरज्यासम्बन्ध्यहोरात्रवृत्तव्यासाई गुज्या तया गुणिता त्रिज्यया भक्ता फलं छेदसञः स्यात् । अथानन्तरं छेदो लम्ब.. ज्यया गुणितत्रिज्यया भाज्यः फलमिष्टकाले शंकुः स्यात् ।। तस्य शङ्कोर्वत्रिज्यावर्गाच्छोधयेत् । शेषस्य मूलं गुज्या । आभ्यां छायाको तु पूर्ववत् पूर्वोक्तरीत्या भवतः । अत्र च्छायाकौँ त्विति कोणच्छाया कर्णसाधनश्लोकान्तर्भागस्य ग्रहणाचलोकोक्तरीत्याभीष्टशंकुगुज्याभ्यां छायाकौँ साध्यावित्युक्तम् । अत्रोपपत्तिः। याम्योत्तरवृत्तो भागग्रहाधिष्ठितारात्रवृत्तसम्पातात् क्षितिजारात्रवृत्तसम्पातद्वयबद्धों दयास्तसूत्रक्षितिजसम्बद्धयाम्योत्तरवृत्तसूत्रसम्पातपर्यन्तमहोरात्रवृत्ते सूत्रं त्रिज्यानुरु.. दमन्त्या सा तूत्तरंगोले चरज्यायुता त्रिज्यादक्षिणगोले चरज्ययोना त्रिज्या । उन्मण्डलयाम्योत्तरसूत्रावध्यहोरात्रवृत्तन्यासा त्रिज्यात्वात् । उन्मण्डलस्योत्तरदक्षिणक्रमेण क्षितिजादूर्वाधःस्थत्वेन तद्याम्योत्तरसूत्रयोर्मध्ये चरज्यात्वाच्च । ग्रहाहोरात्रवृत्ते याम्यो चराहोरात्रवृत्तसम्पातादुभयत्र नतवट्यन्तरेण स्थाने तत्सूत्रं नतकालस्थसम्पूर्णज्या । तन्मध्यादुर्घसूत्रं शररूपं नतोत्क्रमज्या । तया हीनान्त्या ग्रहस्थानादहोरात्रवृत्त उदयास्तसूर्यपर्यन्तमृजुसूत्रं त्रिज्यानुरुद्धमिष्टान्त्या । ततुल्या याम्योत्तरोर्ध्व व्याससूत्रा न्तर्गता सा गुज्या प्रमाणसाधितेष्टहतिः । युज्यागुणात्रिज्याः भक्ताफलं छेदः । अस्मात्रिज्याकर्णलम्बज्याकोटिस्तदेष्टहतिकर्णे काकोटिरित्यनुपातेनेष्टशंकुः। अस्माद्दृग्ज्याच्छाया तस्कर्णा उक्तरीत्यासिद्धयन्तीत्युक्तमुपपन्नम् ॥ ३४ ॥ ३५ ॥
मा० टी०-उत्तर दिशामें सूर्य होनेपर विज्यासे चरज्याको योग और दक्षिणमें रहनेसे त्रिज्यासे चरज्याका वियोग करनेपर मन्त्य होताहै मध्याह्नसे इष्टकाल वियोग करके अंशादिमें परिवर्तन करनेसेनत होताहै, नतके अनुसार उत्क्रमज्या अन्तसे वियोग करके स्वाहोरात्रार्द्ध व्यासद्वारा गुणकरके त्रिज्या (३४३८) से भाग करनेपर छेद होताहै ।छेदको लम्बज्यासे गुणकरके त्रिज्यासे माग करनेपर शंकु होगा। विज्यावर्ग ( ११८१९८४४ ) से शंकु : वर्ग(१४४) वियोगकरके मूगकरनेपर दृग्ज्या होतीहै । इसकी छाया मोर कर्ण पहले जैसे होंगे ॥ ३४ ॥ ३५॥ अथ श्लोकत्रयेण च्छायाकर्णाभ्यां नतकालानयनमाह
अभीष्टच्छाययाभ्यस्तात्रिज्या तत्कर्णभाजिता ॥ दृग्ज्या तदर्गसंशुद्धात्रिज्यावर्गाच्च यत्पदम् ॥ ३६ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com