________________
ध्यायः ३. | संस्कृतटीका-भापाटीकासमेतः । (८५) त्तनतांशानां ज्येति तत्रिज्यावर्गविशेषान्मूले दृगुज्यत्युपपन्नम् ॥ २८ ॥ २९ ॥ ॥ ३० ॥ ३१ ॥ ३२ ॥ ___ भा० टी०-त्रिज्यावर्गाईसे (५९०९९२२ ) तात्कालिक मग्रज्यावर्ग वियोगकरके १४४ से गुणकरके जो फललाभ होगा तिसको शंकुवर्गाई (७२) संयुक्त विषुषच्छाया वर्गसे भागकरनेपर करणी होगी। तिसको अलगकर रखना चाहिये ॥ २८ ॥ २९ ॥ द्वादशगुणित विपुवच्छाया अग्रज्यासे गुणकरके पहले कहेहुये शंकुवर्गाई (७२) संयुक्त विषुवच्छायावगैसे भाग करनेपर फल होगा। इसका वर्ग भौर करणी योगकरके भूलकरनेसे जो हो तिससे दक्षिण गोलमें फलहीन और उत्तरगोलमें फल योग करनेपर कोणशंकु होगा । सूर्य दक्षिणमें हो, कोणशंकु, दक्षिणके दो के नाम और उत्तरमें होनेपर उत्तरके दो कोमि होगा ॥३०॥ ॥ ३१ ॥३२॥ अथैतच्छायाच्छायाकर्णधारानयनमाह
स्वशंकुना विभज्याते दृक्त्रिज्ये दादशाहते ॥
छायाकौँ तु कोणेषु यथास्वं देशकालयोः॥ ३३ ॥ कोणीयग्ज्यात्रिज्ये द्वादशगुणे दृग्ज्यासम्बन्धिकोणशंकुना भक्त्त्वा लब्धे दृगज्यात्रिज्याक्रमेण छायाच्छायाक! स्तः । तुकारादेव कोणेषु चतुर्यु देशकालयोः। यथा स्वं स्वमनतिक्रम्यति यथास्वं यथादेशं यथाकालं छायाच्छायाकौँ साध्यौ। अयमर्थः । कविदेशे चतुर्यु कोणेषु कविच कोणद्वये क्वचिच्च दिनार्ध एव कोणद्वय इत्यादिदेशका. लानुरोधेन यथायोग्यमिति । अत्रोपपत्तिः । प्रागुक्ता स्पष्टा च ॥ ३३ ॥
भा०टी०-तिसकावर्ग मोर त्रिज्यावर्गका अन्तर भूलकरनेसे दृग्ज्या होगी । द्वादशगुणिता दृग्ज्या और द्वादशगुणितत्रिज्या (४१२५६ ) कोण शंकुसे भाग करने पर इष्टस्थानमें यथासमयमें छाया और कर्ण होगी ॥ ३३ ॥ अथ दिकप्रदेशसम्बन्धेन च्छायाकर्णायुक्त्वा कालसंबधेन सार्धश्लोकाभ्यामाहत्रिज्योदक्चरजायुक्ता याम्यायां तद्विवर्जिता ॥
अन्त्या नतोत्क्रमज्योना स्वाहोरात्राधसंगुणा ॥ त्रिज्याभक्ता भवेच्छेदो लम्बज्यानोऽथ भाजितः ॥ ३४ ॥ त्रिभज्यया भवेच्छंकुस्तद्वर्ग परिशोधयेत् ॥
त्रिज्यावर्गात्पदं दृग्ज्या छायाकर्णौ तु पूर्ववत् ॥ ३५ ॥ उत्तरंगोले चरोत्पन्नया ज्यया चरज्यत्यर्थः । पूर्वचरानयने चरज्यायाश्चरज्यति सज्ञोक्तेः । युक्ता त्रिज्यान्त्या स्यात् याम्यगोले तया चरज्ययोना त्रिज्यान्त्या स्यात् । नतोत्क्रमज्योना सूर्योदयादिनगतघटयोर्दिनशेषघट्योर्वा दिनान्तिर्गता उन्न. Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com