________________
(८४) सूर्यसिद्धान्तः
[ तृतीयsतत्राव्यक्तपक्षयोजनपूर्वकमूलग्रहणे प्रथमस्थाने यावत्तावत् । द्वितीयस्थाने फलं दक्षिणात्तरगोलयोर्धनमृणम् । यथा । या १ फ १ । या १ फ। उत्तरगोलेऽव्यक्तस्यर्णत्व था ; फ १ । उभयथा मध्याव्यक्तनाशसम्भवात् । रूपपक्षे तु फलग्रहणे तद्वर्गसंयुक्तकरणीपदमिति सार्धराशिज्यानधिकाग्रायामधिकायां तु करण्यूनस्य फलवर्गस्य मूलम् । तथा च त्रिज्यावर्धितोऽग्रज्यावर्गोनादित्यत्र सार्धराशिज्याधिकायायामुक्तानुपपत्तावपि । “यत्र क्वचिच्छद्धिविधौ यदेह शोध्यं न शुद्धद्विपरीतशुद्धया। विधिस्तदा प्रोक्तवदेव किन्तु योगे वियोगः सुधिया विधेयः ॥” इति भास्करोक्तरीत्याग्र. ज्यावर्गोनादित्यत्राग्रावर्गेणावर्गाद्वा हीनादित्यर्थद्वयेन क्रमेण न्यूनाधिकाग्रासम्बन्धेन वा न क्षतिरिति ध्येयम् । अथ पुनः समशोधनार्थम्पक्षयोासः। दक्षिणगोले या१फ११करण्यूनफलवर्गपदस्य फलतो न्यूनत्वात्
या प१ तत्पक्षयोरपि न्यासः । या१फ१ अत्रैकाव्यक्तीमत्यादिना, । “शेषाव्यक्तेनोद्धरेद्रूप
या०प० शेषव्यक्तं मानं जायतेऽव्यक्तराशेः" इत्यनेन च प्रथमस्थाने पदं फलेन हीनमित्युपपनम् । द्वितीयस्थाने पदेन हीनं · फलमित्यृणकोणशंकुर्भगवतायं नोक्तः । ऋणस्य स्थितिविपरीतत्वात् । न ह्यूगोले स्थितिविपरीतमधोगोलेऽदृश्यमपि दृश्यते येन तत्कथनमावश्यकम् । नाप्यधोगोले दृश्यत्वात् तत्कथनापत्तिः ऊर्ध्वगोलस्थस्य च्छायासाधकत्वेन साधनात् तत्र च्छायासंभवादेवाप्रयोजकत्वात् । उत्तरगोले तु या१फ१/वा
या०५१ या?फ१ प्रथमस्थाने फलेन युतं पदमुपपन्नम् । द्वितीयस्थाने फलेनोनं पदमित्यृणया०पः। त्वान्नोक्तः । छायानुपयुक्तत्वात् । करण्यूनफलवर्गपदस्य फलतो न्यूनत्वात् तत्पक्षयोरापि न्यासः। या१फ.१८ वा या१फ१४ अत्र प्रथमस्थाने पदेन युक्तं फलं कोण
या० ५.१९ या०५१ शंकुरुपपन्नः । द्वितीयस्थाने पदेन हीनं फलं कोणशंकुरिति तद्व्यमुपपन्नम् । नन्विदं ततोर्ध्वगोले दिनार्ध एव कोणशंकुद्धयं दृश्यत्वाद्भगवता कथमुपेक्षितामति चेन्न । तत्र त्रिज्यावर्धित इत्यत्र व्यस्तशोधनात्फलेन हीनसंयुक्तं पदमित्यत्राप्युत्तरगोल एव होनसंयुक्तमित्यस्यावृत्त्या फलं पदेन हीनसंयुक्तमित्यर्थसिद्धर्भगवता तइयस्यानुपेक्षितत्वात् । समवृत्ताद्दक्षिणस्थत्वे कोणशंकुर्दिने पूर्वापरार्धक्रमेणाग्नेय्यां नैर्ऋत्यां . वोत्तरस्थत्वेनशान्यां वायव्यां वा भवतीति सर्वमुपपन्नम् । अत्र बीजक्रियोपपादकसूत्राणामुपपत्तिविस्तरभीत्या नोक्ता । सा त्वग्रजकृष्णदेवज्ञगुरुचरणरचितायां भास्करीयबीजटीकायां सम्यगुक्तावर्धयति । शंकुं: कोटिस्त्रिज्याकर्णस्ववर्गान्तरपदं गूज्या दृग्वृ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com