________________
R
.
(८२) सूर्यसिद्धांत:-
[तृतीयोऽकर्णाग्रा तदा स्वाभीष्टकालिकच्छायाकर्णेन केति स्वकालिकाकर्णाग्रेत्युपपन्ना। सूर्याधिष्ठिताहोरात्रवृत्तयाम्योत्तरवृत्तोर्ध्वसम्पातस्तात्कालिकमध्याह्न ,परानुपातार्थ बोध्यम् २७॥
मा० टी०-स्वक्रांतिज्या त्रिज्यासे गुणकरके लम्वज्यासे भाग करनेपर अग्रा होगी उसको उसके इष्टकर्णसे गुणकरके त्रिज्यासे भागकरनेपर अंगुलादिक होंगे ॥ २७ ॥ अथ कोणच्छायाकर्णसाधनार्थ कोणशंकुदृगुज्ये श्लोकपञ्चकेनाहत्रिज्यावर्गाधतोऽग्रज्या वर्गोनाद्वादशाहतात् ॥ पुनदशनिघ्राच लभ्यते यत्फलं बुधैः॥ २८॥ शंकुवंगाधसंयुक्तविषुवर्गभाजितात् ॥ तदेव करणी नाम तां पृथक्स्थापयेदुधः ॥२९॥ अर्की विषुवच्छायाग्रज्यया गुणिता तथा ॥ भक्ता फलाख्यं तद्वर्गसंयुक्तकरणीपदम् ॥ ३० ॥ फलेन हीनसंयुक्तं दक्षिणोत्तरगोलयोः॥ याम्ययोविदिशोः शंकुरेवं याम्योत्तरे खो॥ ३१॥ परिभ्रमति शंकोस्तु शंकुरुत्तरयोस्तु सः॥
तत्रिज्यावर्गविश्लेषान्मूलं दृग्ज्याभिधीयते ॥ ३२॥ पूर्वप्रकारानीतैस्तात्कालिकाग्रज्याया नतु कर्णायायाः पूर्वकर्णस्यैवासिद्धेः । वर्गण होना त्रिज्या वर्गा बादशगुणात्पुनदितीयवारं द्वादशगुणात् । चः, समुच्चये । तेन हादशगुणितस्य द्विधा स्थापननिरासाचतुश्चत्वारिंशदधिकशतगुणितादित्यर्थः । पृथगू गणकोक्तिस्तु गुणनसुखार्थम् । शंकोर्टादशांगुलात्मकस्य वर्गार्धेन द्विसप्तत्या युक्तेन पलमावर्गण भाजिताद्रधैर्गणितकर्तृभिर्यत्संख्यामितं फलं प्राप्यते तत्संख्यामितं करयणीनाम सञया करणी । तां करणी बुधो गणकः पृथगेकत्र स्थाने स्थापयेत् । ततो बादशगुणितापलमाग्रज्यया पूर्वगृहीतया गुणिता तथा द्विसप्ततियुतेन पलमावर्गेण भक्ताछधं फलसंज्ञं तस्य फलस्य वर्गेण युतायाः करण्या मूलं दक्षिणोत्तरगोलयोः क्रमेण फलेनोनयुतम् । एवमुक्तप्रकारेण सिद्धः शंकुशङ्कोर्गणितकर्तुः सकाशाद्दक्षिणोत्तरे सूर्य परिभ्रमति सति तुकारः क्रमा?' क्रमेण याम्ययोरुत्तरयोविदिशोराग्नेयनैर्ऋत्योरीशानीपायव्योः कोणयोरित्यर्थः । द्वितीयतुकारः पूर्वापरदिने विभागक्रमार्थकत्वेन विदिशोरित्यवान्चति । तेन दिनपूर्वार्धे आग्नेयैशान्योर्दक्षिणोत्तरक्रमेण दिनापरार्धे नैर्ऋत्यवायव्याक्षिणोत्चरक्रमणोत फालतार्थः । स कोणसञ्ज्ञः शंकुः स्यात् । कोणशंकुत्रिज्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com