________________
(७६) सूर्यसिद्धान्तः
[तृतीयोऽअथाक्षज्ञाने नतभागेभ्यः क्रान्तिद्वारा सूर्यसाधनं सार्धश्लोकाभ्यामाह
स्वाक्षार्कनतभागानां दिक्साम्येऽन्तरमन्यथा ॥ १७॥ दिग्भेदेऽपक्रमः शेषस्तस्य ज्यात्रिज्यया हता॥ परमापक्रमज्याप्ता चापं मेषादिगो रविः ॥ १८ ॥ कोदो प्रोड्य चक्रार्धात्तलादो भार्घसंयुतात् ॥
मृगादो प्रोज्य भगणान्मध्याह्नकः स्फुटोऽभवेत् ॥१९॥ स्वदेशाक्षांशेष्टदिनीयमध्याह्नसूर्यनतांशयो गानां बहुत्वात्वहुवचनम् । एकदिक्त्वेन्तरमन्यदिक्त्वेऽन्यथा योगः कार्यः । शेष उक्तसंस्कारसिद्धोऽङ्कः क्रान्तिः स्यात् । तस्यापक्रमस्य ज्यात्रिज्यया गुण्या परमकान्तिज्यया प्रागुक्तया भक्ता फलस्य धनुर्भागादिकं मेषादिगो मेषादिराशित्रितयान्तर्गतोऽर्कः स्यात् । कर्कादित्रये चक्रार्धात्षड्राशितं आगतार्क त्यक्त्वा शेषं मध्याह्नकाले स्फुटोऽकः स्यात् । तुलादित्रितये षडूभयुतादागतात्स्फुिटोऽर्को ज्ञेयः । आगतोऽर्कः षड्भयुतः स्फुटोऽर्कः । स्यादित्यर्थः । मकरा. दियेके द्वादशराशिभ्य आगता त्यक्त्वा शेषमयनांशसंस्कृतः स्फुटोऽर्कः स्यात् । करणागतज्ञानार्थ व्यस्तायनांशसंस्कृत इत्यर्थसिद्धम् । पूर्व तत्संस्कृतग्रहात्क्रान्तिः साध्येत्यर्थस्योक्तेः । अत्रोपपत्तिः । एकदिशि क्रान्त्यक्षयोगान्नतं दक्षिणमतोऽझोनं क्रान्तिदक्षिणा । भिन्नदिशि क्रान्त्यूनाक्षानतं दक्षिणमनेनाक्षो हीनः क्रान्तिरुत्तरा । अक्षोनक्रान्तिनतं तूत्तरमतोऽशयुतं क्रान्तिरुत्तरा । अस्या ज्याक्रान्तिरर्क ? ज्या । परमक्रान्तिज्याया त्रिज्याभुजः स्यात्तदानया केतीष्टा सायनार्कभुजज्या तद्धनुः सायनार्कभुजः । भुजस्य चतुर्षु पदेषु तुल्यत्वात्प्रथमपदे मेषादित्रये सूर्यस्यैव भुजत्वाद्भुज एव सूर्यः । कर्कादिवये द्वितीयपदे षड्भादूनस्यार्कस्य भुजत्वाट्ठजोनषड्भमर्कः । एवं तृतीयपदतुलदिनये षड्भेन होनार्कस्य भुजत्वात्पडयुतो भुजोऽर्कः । चतुर्थपदे मकरादित्रये सूर्योनभगणस्य भुजत्वाखजोनभगणोऽर्क इति सर्व वैपरीत्यात्सुगमतरम् ॥ १७ ॥ १८ ॥ १९ ॥
मा० टी०-निजवेशके अक्ष और सूर्यनतांश एक दिशामें हों तो अन्तर करनेसे अन्य दिशामें योग करनेसे अपक्रम होगा। इस अपक्रमकी ज्या त्रिज्यासे गुणकरके परमापक्रमज्या (१३९७) से भाग करके ज्या करनेसे मेषादिमें सायन रवि स्पष्ट होगा । कटादिमें चक्रार्ध (६राशि) से वियोग करने पर, तुलादि ६ राशिमें योग करनेसे मोर मकररादिम १२ राशि वियोग करनेपर (सायन ) विस्पष्ट होगा ॥ १७ ॥ १८ ॥ १९ ॥
अथागतस्फुटमूर्यस्य करणागतस्फुटतुल्यत्वज्ञानमागतस्फुटसूर्यान्मध्यमयकरणागतमध्यमार्कलुल्यत्वेन विशेषं वक्तुं श्लोकार्धेनाह
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com