________________
ध्यायः ३.] संस्कृतटीका-भाषाटीकासमेतः । (६९)
भा०टी०-छायाकै परिभाणसे वृत्त खंचकर पूर्व पश्चिमकी रेखास वृत्त के बाहर एकनम चतुष्कोण कल्पित परे । वृत्तमें. छायाके अनुसार भुजे । पूर्वमें या पश्चिममें उत्तरमें या दक्षिण में वंचकर भय सहित केंद्र संयोग करने से इष्ट छायाकी दिक्का निर्णय होजायगा ॥ ५॥ अथ पूर्वापररेखायाः संज्ञान्तरमाह
प्राक्पश्चिमाश्रिता रेखा प्रोच्यते सममण्डलम् ॥
उन्मण्डलं च विषुवन्मण्डलं परिकीर्त्यते ॥ ६॥ प्राक्पश्चिमाश्रिता पूर्वपश्चिमसम्बद्धा साधिता रेखा समवृत्तमुच्यते । सैव रेखोन्म ण्डलं विषुवन्मण्डलम् । चः समुच्चये । उभयसझकं कथ्यते । अत्रोपपत्तिः। क्षितिजपूर्वापरवृत्तसंयोगौ पूर्वापरे तत्सूत्रं पूर्वापरसूत्रमिति । पूर्वापरवृत्तस्य भूमावू/धरानुकारिवृत्तत्वेनादर्शनानेखाकारतयैव दर्शनाच पूर्वापरवृत्तमपि तत्सूत्रम् । पूर्वापावृत्तस्य सममण्डलत्वेनाभिधानात्तदेवासम्मण्डलसज्ञोक्ता । अथ स्वनिरक्षदेशक्षितिजवृत्तस्थोमण्डलाख्यस्य तत्संयोगयोः । संलग्नत्वात्तन्मध्यसूत्रत्वेन पूर्वापरसूत्रस्यापि सत्त्वात्पू. वापरसूत्रमुन्मण्डलसञ्ज्ञम् । एतेनान्यदेशक्षितिजसज्ञया स्वदेशक्षितिजसंज्ञा सुतरां सिद्धात पूर्वापरसूत्रस्य क्षितिजवृत्तसञ्ज्ञा द्योतिता । पूर्वापरस्थानयोः क्षितिजवृत्तस्य संलग्नत्वादुल्लिखितवृक्षस्य क्षितिजानुकारित्वाच्च । एवं निरक्षदेशपूर्वापरवृत्तं विषुवन्मण्डलाख्यं पूर्वापरस्थानयोः । संलग्नमिति तन्मध्यसूत्रत्वेनापि पूर्वापरसूत्रस्य सिद्धत्वात् त्पूर्वापरसूत्रं विषुवन्मण्डलसं क्रांतिवृत्तस्य दृग्वृत्तस्य चलत्वात्कादाचित्वत्वेन पूर्वा'परस्थानसंलग्नत्वात्तत्संज्ञानोक्तेति ध्येयम् ॥ ६ ॥
भा० टी०-सममण्डल, उन्मंडत, या विषुवन्मण्डल पूर्व व पश्चिमकी माश्रित रेखा है ॥ ६॥ अथाग्राज्ञानमाह
रेखा प्राच्यपर। सा या विषुवद्भाग्रगातथा ॥
इष्टच्छाया विषुातोर्मध्यमग्राभिधीयते ॥ ७ ॥ तस्मिंश्चतुरस्र पूर्वापररेखात उत्तरभागे विषुवदाग्रगाक्षमाग्रप्रदेशस्थाक्षभांगुलान्तरितेत्यर्थः । प्राच्यपरारेखा पूर्वापररेखानुकारा रेखा तथा सर्वतस्तुल्यान्तरेण यथेष्टच्छायारेखा भुनान्तरेण तथाक्षमान्तरेण कार्या । अनन्तरमिष्टच्छायाविषुवतोरिष्टच्छायापरे खयोरित्यर्थः । मध्यं चतुरस्रेऽङ्गुलात्मकमन्तरालं सर्वतस्तुल्यम् । अग्रा कर्णवृत्तानोच्यते । तत्रोपपत्तिः । भुजस्य कर्णवृत्तामा पलभासंस्कारेणाग्र उक्तत्वादक्षिणगोले
१ शंकग्रच्छायाका दूरताके परिमाणको भुज कहते हैं ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com