________________
(६४) सूर्यसिद्धान्तः
[द्वितीयोऽपूर्वार्धव्याख्यानं पूर्वश्लोकपूर्वार्धरीत्या ज्ञेयमुत्तरार्धे स्पष्टम् । अत्रोपपत्तिः। तिथिभोगकलाभिरका तिथिस्तदा सूर्योनचन्द्रकलाभिः का इत्यनुपातेन फलं गततिथयो वर्तमानातथर्गतष्ये शेषशेषोमभोगकले ताभ्यां गत्यन्तरकलाभिरनुपातेन गतैष्यघ.टिकाः पूर्ववत् ॥ ६६ ॥
भा० टी०-चन्द्रमासे सूर्यको वियोगकरके तिथिभोग (७२० ) से भाग करनेपर लब्धगत तिथि होती है । अपशिष्ट और ७२० से भवशिष्ट वियोग करनेपर गत और गम्य होते हैं। तिनको ६० से गुणकरके चन्द्ररवि-भुक्त्यन्तरसे भाग करनेपर गत और गम्य दण्ड होंगे ॥६६॥ ___ अथ पञ्चांगावशिष्टं करणानयनं विवक्षुस्तावस्थिरकरणान्याह
ध्रुवाणि शकुनि गं तृतीयं तु चतुष्पदम् ॥
किंस्तुघ्नं तु चतुर्दश्याः कृष्णायाश्चापरार्धतः॥ ६७॥ कृष्णपक्षीयायाश्चतुर्दश्यास्तिथेर्द्वितीयार्धाद्वितीयार्धमारभ्येत्यर्थः । चकार एवार्थे । तेनान्यतिथेरतत्तिथिपूर्वार्धस्य च निरासः स्थिराणि करणानि । तान्याह-शकुानरिति । चतुरघ्रिस्तृतीयमानेन शकुनिनागयोः क्रमेणाद्यद्वितीयत्वं सूचितम् । तुकारात्क्रमेण तिथ्यर्धेषु भवन्ति । किंस्तुघ्नं चतुर्थम । तुरन्तावधिद्योतकः तेनोक्तातिरिक्तं स्थिरकरणं नास्तीति सूचितम् ॥ ६७ ॥
भा०टी०-शकुनि, नाग, चतुष्पद और किंस्तुघ्न यह चार ध्रव करण हैं। कृष्णा चतुर्दशीके शेषाईसे क्रमशः भोग करते हैं ।। ६७ ॥ अथ चरकरणान्याह
बवादीनि ततः सप्त चराख्यकरणानि च ॥
मासेऽष्टकृत्व एकैकं करणानां प्रवर्तते ॥ ६८॥ ततः स्थिरकरणपूर्त्यनन्तरं ववादीनि चरसंज्ञककरणानि सप्तभद्रान्तानि शुक्लपतिपद्वितीया तश्चतुर्थ्यंतं भवन्तीति चार्थः । ननु पञ्चम्यादितः कानि करणानि भवन्तीत्यत आह-मास इति । चरकरणानां बवादीनां सप्तानां मध्ये एकैकमेकमेकं करणं मासे स्थिरकरणकालोनितत्रिंशत्तिथ्यात्मकमासे स्वल्पान्तरान्मासग्रहणम् । अष्टकृत्वोऽष्टवारं प्रवर्तते प्रकर्षण तिष्ठति भवतीत्यर्थः । तथाच पंचम्याद्यर्धादेतानि करणानि पुनःपुनः परिभ्रमन्ति । कृष्णचतुर्दश्याद्यार्धपर्यंतामति भावः ॥ ६८ ॥ __ भा० टो०-जवादि सात चर करण क्रमानुसार एक चांदमासमें आठवार घूमते है॥ ६८॥
ननु स्थिरकरणोक्तावपरार्धत इत्युक्त्या तेषां चतुर्णा तिथ्यधभोगेन शुक्लपतिपदाद्य... र्धपर्यंत क्रमणावस्थानं युक्तं चरकरणानां तु केवलोक्त्या तदनन्तरं कृष्णचतुर्दश्याद्यार्ध
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com