________________
ध्याय: २.] संस्कुतटीका-भाषाटीकासमेतः। (६१)
मा० टी०-सायनग्रह जिस राशिमें हो उस स्पष्ट राशिकी प्राणसंख्या तिसकी स्पष्ट गतिसे गुणकरके, १८०० से भाग करनेपर फल दैनिक प्राणसंख्यामै अर्थात् २१६०० ग्रहका स्पष्ठाहोरात्रमान होगा || ५९ ।। अथ चरोपयुक्तां क्रांतिज्यां गुज्यां चाह
क्रान्तः क्रमोत्क्रमज्ये द्वे कृत्वा तत्रोक्रमज्यया ॥
हीना त्रिज्या दिनव्यासदलं तदक्षिणोत्तरम् ॥ ६०॥ स्पष्टकान्तेः क्रमोत्क्रमज्ये क्रमज्योत्क्रमज्ये द्वे अपि प्रसाध्य तत्र तन्मध्ये क्रान्त्युत्क्रमा ज्यया त्रिज्याहीना दिनव्यासदलमहोरात्रवृत्तस्य व्यासार्धं |ज्येत्यर्थः। तद्दिनव्यासार्ध दक्षिणोत्तरं दक्षिणगोल उत्तरगोले च स्यात् । क्रान्तर्गौलदयेऽपि सत्त्वात् । अपरा क्रान्ति ज्यैव । अत्रोपपत्तिः। कान्त्यंशानां क्रमज्याक्रान्तिज्याभुजो विषुववृत्तानुकाराण्यहोरात्र कृतान्युभयगोले तदुभयतस्तव्यासार्ध युज्याकोटिस्त्रिज्या कर्ण इति गोले प्रत्यक्षम् । त्रिज्यावृत्त उन्मडले याम्योत्तरवृत्ते वा प्रत्यक्षम् । तत्र भुजकर्णयोर्वर्गान्तरपदं कोटि: रिति क्रान्तिज्यावर्गोना त्रिज्यावन्मूलं |ज्यां । तत्रापि भुजोत्क्रमज्यया हीना त्रिज्या द्युकोटिक्रमज्या स्यादिति वृत्ते प्रत्यक्षदर्शनात्क्रान्त्युत्क्रमज्थयोना त्रिज्या युज्या स्थादिति लाघवेन वर्गमूलनिरासेनोक्तं भगवता क्रान्तरित्यादि ॥ ६० __ भा०टी०-क्रांतिसे क्रमज्या और उत्क्रमज्या निश्चय करे । त्रिज्यासे उत्क्रमज्या घटाने पर तिस दिनका व्यास उत्तर और दक्षिणके अनुसार नियत होताहै ॥ ६० ॥ अथ चरानयनपूर्वकदिनरात्रिमानसाधनं श्लोकत्रयेणाह
क्रान्तिज्या विषुवद्भानी क्षितिज्या द्वादशोद्धृता ॥ त्रिज्या गुणाहोरात्रार्धकर्णाप्ता चरजासवः ॥ ६ ॥ तत्कामुकमुक्कान्तौ धनहानी पृथविस्थते ॥ . स्वाहोरात्रचतुर्भागे दिनरात्रिदले स्मृते ॥ ६२॥ याम्यक्रान्तो विपर्यस्ते द्विगुणे तु दिनक्षपे ॥
विक्षेपयुक्तोनितया क्रान्त्या भानामपि स्वके ॥ ६३ ॥ क्रांतिज्या विषुवद्दिनीयमध्याह्ने द्वादशांगुलशंकोश्छायया गुण्या द्वादशभक्ता फलं कुज्या स्यात् । सा, त्रिज्यया गुणिताहोरात्रार्धकर्णाप्ताहोरात्रवृत्तस्यार्धकर्णेन व्यासदलेन युज्यया भक्ताफलं चरजाज्या चरज्येत्यर्थः । अस्याश्चरज्याया धनुरसवश्वरासवो मवान्त । स्वाहोरात्रचतुभांगे स्वस्य चरसम्बन्धिनो ग्रहस्य प्रागुक्ताहोरात्रासवस्तेषां चतुर्थाशे पृथविस्थते स्थानद्वयस्थे उत्तरकांतो सत्यां चरासू धनहानी युतहीनौ कार्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com