________________
६०) सूर्यसिद्धांत:
["द्वितीयोऽरेण पातोनगोलदिको ज्ञेयः । गोलस्तु मेषादिषट्र मुत्तरस्तुलादिषट् दक्षिणः । अथ शरक्रांत्योरकदिक्त्वेन क्रांतिः कलाद्या कलात्मकविक्षेपेण युता तयोदिगन्यत्वे क्रांतिविक्षेपेण वियुतांतरिताशेषदिक्का स्पष्टा क्रांतिः स्यात् । ननु सूर्यस्य विक्षेपाभावात्कथं स्पष्टा क्रांतिज्ञेयेत्यत आह-भास्करस्यति । सूर्यस्य यथागता पूर्वागता क्रांतिरेव स्पष्टा क्रांतिः । अत्रोपपत्तिः । विषुवढ्ताद्रहविम्बकेन्द्रपर्यन्तं याम्यमुत्तरं वान्तरं स्पष्टक्रां तिरिति तयोरेकदिक्त्वे तद्योगतुल्यमन्तरं भिन्नदिक्त्वे तदन्तरमितमन्तरमिति । अत्र शरस्य क्रांतिसंस्कारयोग्यत्वसम्पादिका क्रिया लोकश्रमभयात्स्वल्पान्तरत्वाञ्चोपेक्षिता भगवता कृपावता । अन्यथा शरस्य ध्रुवाभिमुखत्वं भगवदुक्तमायनकर्मकथमन्पाहतं स्यादित्यलम् ॥ ५८॥
भा० टी०-ग्रहका विक्षेप और क्रान्ति एक दिशामें गतं हो तो भध्य क्रान्तिमें विक्षेप मिलानेसे और भलग किसी दिशामें हों तो वियोग करनेस स्पष्ट क्रांति होगी। सूर्यकी मध्य क्रान्तिही स्पष्ट क्रान्ति है ॥ ५८ ॥ अथ दिनरात्रिमानज्ञानार्थमहोरात्रासून्साधयति
ग्रहोदयप्राणहता खखाष्टैकोद्धता गतिः ॥
चक्रासवो लब्धयुताः स्वाहोरात्राप्तवः स्मृताः ॥ ५९॥ ग्रहस्य येऽयनांशसंस्कृतराशेर्वक्ष्यमाणनिरक्षोदयासवस्तर्पणिता ' निजस्फुटगतिः कलाद्याष्टादशशतभक्ता फलेन युताश्चक्रासवः षष्टिघटिकानामसवः षट्शतयुतैकविंशतिसहस्रमिताः स्वस्वग्रहस्याहोरात्रासकः कालतत्त्वज्ञैः कथिताः । अत्रोपपत्तिः । ग्रहः पूर्व गत्या लम्बितः प्रवहेण गतिभोगकालेन भचक्रपरिवर्तानन्तरमुदत्यतो भचक्रपरिवर्तकालः पष्टिघटिकासु मितो ग्रहगतिकलासम्बद्धास्वात्मककालेनाधिको ग्रहाहोरात्रमस्वात्मक नाक्षत्रप्रमाणेन भवति । तत्रैकराशिकलाभिर्ग्रहसम्बद्धराश्युदयप्राणास्तदा गतिकलाभिः क इत्यनुपातेन गत्यसव इत्युपपन्नं ग्रहोदयेत्यादि । अनेनैव श्लोकेन ग्रहाणामुदयान्तर कर्मास्तीत्युक्तं भगवता । तथाहि । अनुपातानीतमध्यग्रहाणां नियताहोरात्रमानान्तरकाले सिद्धत्वान्न मध्यरात्रकाले ग्रहाणां सिद्धिः। रविमध्यगत्यसूनां प्रतिराशौ भिन्न त्वेन मध्यमसूर्याहोरात्रमानस्य नियतत्वाभावादतस्त्रैराशिकावगतग्रहा अनियतमध्याकोहोरात्रमानान्तरेणार्धरात्रे यत्संस्कारेण भवन्ति तदेवोदयान्तरं तत्साधनं भगवता स्वल्पान्तरत्वादुपेक्षितम् । कथमन्यथा गतिकलासूनां समत्वमुपेक्ष्य गतिकलानामसवो भगवदुक्ताः संगच्छन्ते । उदयान्तरस्य गतिकलासु भेदोत्पन्नत्वात् ॥ ५९ ॥
मेषादि छ राशि उत्तर दिश की और तुलादि ६ राशि दक्षिण श्शिामें हैं ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com