________________
अध्यायः २] संस्कृतटीका-भाषाटीकासमेतः । (४७)
तदवाप्तफलं योज्यं ज्यापिण्डे गतसज्ञके ।।
स्यात्क्रमज्याविधिरयमुत्क्रमज्यास्वपि स्मृतः ॥ ३२॥ यस्य राश्यात्मकस्य पदान्तर्गतस्य ज्या कर्तुमिष्टा तस्य कलाः कार्याः । तत्त्वाविभिभक्ता लब्धं चतुर्विंशज्ज्यापिण्डेषु पूर्वोक्तेषु लब्धसंख्याकः पिण्डो गतो भवति तदानमापिण्ड एष्यः पूर्व तु स्वरूपोक्त्यर्थं पिण्डानां ज्याधैत्युक्तिरिदानीं तु तेषामेवार्धत्यागेन ज्यापिण्डत्वोक्तिः । अर्धग्रहणे गणितक्रियायां व्याकुलतापत्तेः । नतु पूर्वपिण्डाद्विगुणागणितक्रियायां ग्राह्या इत्याशयेनार्धानुक्तिर्गौरवात् । भागेडवशिष्टं तद्गतैष्यपिण्डयोरन्तरण गुणितं तत्त्वाश्विभिर्भजेत् तस्मात्प्राप्तं यत्कलादिकं फलं तद्गते ज्यापिंडे युक्तं कार्यम् । उत्क्रमज्याभीष्टांशकलानामर्धज्यारूपा क्रमज्या भवति । अयमुक्तः प्रकार उत्क्रमज्यापिंडेषु कथितः । अभीष्टांशकलानामुत्क्रमज्यापिण्डैरुक्तविधिनोत्क्रमज्या स्यादित्यथः । अत्रोपपत्तिः । तत्त्वाश्विकलाभिरेका ज्या तदाभीष्टकलाभिः केत्यनुपातेन गतज्या ततस्तत्त्वाश्विकलाभिर्गताग्रिमज्यान्तरं लभ्यते तदा शेषकलाभिः केत्यनुपातागतलब्धेन युक्ताभीष्टज्या ॥ ३१ ॥ ३२॥
भा० टी०-३न्द्रपेद कलाको २२५ से भाग करनेपर जो प्राप्त हो तिसके परिमाणसे ज्यापिण्ड गत हुए हैं गत और गम्य ज्यापिण्डके अन्तरकी बचीहुई क्लासे गुणकरके २२५ से भाग करे ॥ ३१॥ भागफल, गतज्यापिण्डमें मिलावे । इस प्रचारसे कमज्या और उत्क्रमज्याका विधान होताहै । उत्क्रमज्याके स्थानमें उत्क्रमखण्डाज्या ग्रहण करनी चाहिये ॥ ३२॥ अथ ज्यातो धनुरानयनममाह
ज्यां प्रोज्य शेषं तत्त्वाविहतं तदिवरोद्धतम् । सङ्ख्या तत्त्वाश्विसंवगै संयोज्य धनुरुच्यते ॥ ३३ ॥ यस्य धनुः कर्तुमिष्टं तस्मिन्नशुद्धपूर्व ज्यापिण्डं न्यूनीकृत्य शेष पञ्चाकृतिगुणं तद्विवरोद्धृतं योः शुद्धाशुद्धापण्डयोरन्तरेण भक्तं फलं शुद्धज्या यतमा ततमसङ्ख्या तत्त्वाश्विनोः संवर्गे घाते संयोज्य सिद्धं धनुः कथ्यते । अत्रोपपत्तिः । ज्या यतमा शुद्धयति ततमा याश्चापकलास्ततमस-ख्यागुणिततत्त्वाश्विनः । ज्यान्तरेण तत्त्वाश्विकला स्तदा शेषज्यया केत्यनुपातागतफलयुता इति वैपरीत्येन सुगमतरा ॥ ३३ ॥ __ भा० टी०-इष्टज्यासे निकटतम न्यून ज्यापिण्डको मग करके शेषको २२५ से गुणकरके निकटतम न्यूनज्या और पल्लोज्याके अन्तरसे भाग करे । इस भाग फलको २२५ गुणित ग्रहण कोहुई ज्यापिण्डकी संख्यामें मिलानेसे धनु मला निकल भावेगी ॥ ३३ ॥
१ केन्द्रराश्यादि, ३ राशिका न्यन होनेसे समपाइ, तदुपरान्त ६ राशितक २ दूसरा पाद, फिर ९ राशितक तीसरा पाद और शेष चौथे पादके अन्तर्गत है । पहला और तीसरा पाद विषम है, तीसरे चौथे युग्म पाद हैं । गत अर्थात् उस पादके जिप्तेन गये हैं, गम्य अर्थात् उस पादकें पूर्ण होनेमें जितने बाकी हैं। अर्थात् ३ राशिसे अलग करनेपर जितने बाकी रह । इस प्रकारस निर्णय हुए केन्द्रको केंद्रपात कहते हैं। यहां ज्या और ज्यांईका कोई भेद नहीं है।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com