________________
ध्यायः २] संस्कृतटीका-भाषाटीकासमेतः ।
(४५) ज्यासंख्या ज्यापिण्ड उत्क्रम ज्यासंख्या ज्यापिण्ड उत्क्रम ज्यासंख्या ज्यापिण्ड उक्रम
२२५ ७ ९ १९१० ५७९ १७ ३०८४ १९१८ ४४९ २९ १० २०९३ ७१० १८ ३१७७ २१२३ ६७१ ६६ ११ २२६७ ८५३ १९ ३२५६ २३३३ ८९० ११७ १२ २४३१ २००७ २० ३३२१ २५४८ ११०५ १८२ १३ २५८५ ११७१ २१ ३३७२ २७६७ १३१५ २६१ १४ २७२८ १३४५ २२ ३४०९ २९८९
१५२० ३५४ १५ २८९९ १५२८ २३ ३४३१ ३२१३ ८ १७१९ ४६० १६ २९७८ १७१९ २४ ३४३८ ३४३८ अथ प्रसंगात्परमक्रान्तिज्यां वदन्क्रांत्यानयनमाह
परमापक्रमज्या तु सप्तरन्ध्रगुणेन्दवः॥
तद्गुणाज्या त्रिजीवाप्ता तच्चापं क्रान्तिरुच्यते ॥ २८॥ ब्यूनं चतुर्दशशतं १३९७ परमक्रांतिज्या तुकाराच्चतुर्विंशत्यंशानां वक्ष्यमाणज्यानयनप्रकारसिद्धत्यर्थः । अभीष्टाज्या परमक्रान्तिज्यया गुणिता त्रिज्याभक्ता फलस्य वक्ष्यमाणप्रकारेण धनुः क्रांतिः कलात्मिका तत्त्वज्ञैः कथ्यते । अत्रोपपत्तिः । विषुवतचात्क्रांतिवृत्तभागस्य याम्योत्तरस्यान्तरं ध्रुवाभिमुखवृत्ताकारसूत्रे क्रान्तिः । तत्र सायनमेषतुलादिस्थाने तयोरन्तराभावात् । कर्कमकरादौ तयोः परमान्तरत्वादभीष्टभुजज्यावशात्क्रान्तिरुपपन्नेति त्रिज्या तुल्यभुजज्यया परमक्रांतिज्या तदेष्टभुजज्यया केत्य नुपातेन फलं ध्रुवाभिमुखसूत्रे तदन्तररूपाधचापस्या ज्याविषुववृत्तोर्ध्वाधरमध्यसूत्रात्तचापं तदन्तरकलात्मिका क्रान्तिः ॥ २८॥
मा० टी०-परमापक्रमज्या १३९७ इसको इसकी ज्यासे गुणकरके त्रिज्या ( ३४३८) से भाग करनेपर क्रान्तिज्या होगी । इसको धनु करनेसे क्रान्ति होगी ॥ २८ ॥
अथ फलानयनाथ केंद्रपदाटुजकाोटज्ये कार्ये इत्याहग्रहं संशोध्य मन्दोच्चात्तथा शीघ्रादिशोध्य च ॥
शषे केन्द्रपदं तस्माद्धजज्याकोटिरेव च ॥ २९॥ . ग्रह राश्यादिकं मन्दोच्चात्मागानीतस्वकीयराश्यादिकमन्दोचभोगात् संशोध्योनीकृत्य शीघ्रात्प्रागानीतराश्यादिशीघ्रोच्चात् । चः समुच्चये। उनीकृत्य शेषं राश्यात्मकं तथोचसम्बन्धेन केन्द्रं मन्दोच्चादीनो ग्रहो मन्दकेन्द्रम् । शीघ्रोच्चाद्धीनो ग्रहः शीघ्रकेन्द्रं भवतीत्यर्थः । तस्मात्केन्द्रात्पदं राशिवयात्मकं विषमं समं पदं ज्ञेयम् ।
१ एकादि ज्यासंख्याके क्रमसे अपक्रमज्या ९१,१८२, २७३, ३६२, ४४९, ५३५, ६१८, ६९९, ७७६, ८५०, ९२१, ९८८, १०५०, ११०७, ११६२, १२१०, १२५३, १२९१, १३२३, १३४९, १३७०, १३८८, १३९५, १३९७ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com