________________
( ४४ )
सूयोसद्धान्तः
रूपाग्निसागरगुणा वस्वनिकृतवह्नयः ॥ प्रोयोत्कमेण व्यासार्थादुत्क्रमज्यार्धपिण्डकाः ॥ २२ ॥
तथा समुच्चये । एतानुक्तान्क्रमज्यार्धपिण्डान् । उत्क्रमेणोपान्त्यपिण्डादिप्रथमपि - ण्डान्तं प्रत्येकं व्यासार्धात्रिज्यारूपपरमपिण्डात्प्रोज्झ्य न्यूनीकृत्य क्रमेणोत्क्रमज्यार्धपिण्डा भवन्ति । यथा त्रयोविंशतितमं ज्यार्धमुक्त रूपाग्निसागरगुणा इति वस्वग्निकृतवय इति चरमपिण्डादूनं सप्रथम उत्क्रमज्यार्धपिंडः । एवं द्वाविंशतितमं चरमाच्छुद्धद्वितीय उत्क्रमज्यार्धपिण्डः । एवमग्रेऽपीति चतुर्विंशदुत्क्रमज्यार्धपिंडाः । अत्रोपपत्तिः । ज्याचापयोर्बाणरूपमन्तरमुत्क्रमज्या । यद्यपि पूर्वार्द्धज्यावद्वाणस्यार्धं न सम्भवतीत्युत्क्रमज्यापिण्डा इति वक्तुमुचितं नोत्क्रमज्यार्धपिण्डा इति । तथापि भगवतानुगतपरिभाषार्थं चापबाह्यशराग्राभावेनोत्क्रमज्यायाः पूर्णशरांशत्वादुत्क्रमज्यार्धमित्युक्तम् । अथ वृत्तचतुर्थीशे सर्वज्याङ्कनेन यदंशानां ज्यात्रिज्यातो हीना तत्कोटयंशानामुत्क्रमज्येति स्फुटं दृश्यते अत उक्तज्यार्धक्रमेणोत्क्रमज्याज्ञानार्थं व्युत्क्रमेण त्रिज्या शुद्धा उक्त पिंडा उत्क्रमज्यापिण्डा इत्युपपन्नं प्रोज्जयेत्यादि ॥ १७ ॥ १८ ॥ १९ ॥ २० ॥ ॥ २१ ॥ २२ ॥
[ द्वितीयोऽ
अथ श्लोकपञ्चकेनोत्क्रमज्यापिंडान्पूर्वोक्त सिद्धान्निबध्नातिमुनयो रन्धयमला रसषट्का मुनीश्वराः ॥ व्यष्टका रूपषड्दस्राः सागरार्थहुताशनाः ॥ २३ ॥ खर्त्तवेदा नवाद्यर्था दिङ्नगान्यर्थकुञ्जराः॥ नगाम्बरवियच्चन्द्रा रूपभूधरशङ्कराः ॥ २४ ॥ शरार्णवताका भुजङ्गाक्षिशरेंदवः ॥ नवरूपमहीका गजैक|कनिशाकराः ॥ २५ ॥ गणाश्विरूपनेत्राणि पावकाग्निगुणाश्विनः ॥ वस्वर्णवार्थयमला स्तुरङ्गर्तुनगाश्विनः ॥ २६ ॥ नवाष्टनवनेत्राणि पावकैकयमानयः ॥
गजाग्निसागरगुणा उत्क्रमज्यार्धपिण्डकाः ॥ २७ ॥
एत उत्क्रमज्यापिण्डाः पूर्वसिद्धा निबद्धा महीघ्रः पर्वतो भुजज्याभावे : कोटयुत्क्रमज्यायाः परमत्वाच्छ्रन्यज्योना त्रिज्या परमोत्क्रमज्यापिण्डविज्याया उभयत्र परमत्वेना-र्थसिद्धमन्त्यपिण्डत्वं वेति ध्येयम् ॥ २३ ॥ २४ ॥ २५ ॥ २६ ॥ २७ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com