________________
ध्यायः २]
संस्कृतटीका-भाषाटीकासमेतः।
(४१)
अथैवं गातकारणसञ्चयैहाणां भौमादीनां फलिते का गतिरष्टभेदात्मिकेत्याह
वक्रानुवका कुटिला मन्दा मन्दतरा समा ॥
तथा शीघ्रतरा शीघ्रा ग्रहाणामष्टधा गतिः ।। १२॥ ____ भौमादिग्रहाणां विरविचंद्राणामष्टप्रकारा गतिः फलिता । तत्र वक्रेत्यादिसमेत्यन्तं षटूप्रकारा गतिः शीघ्रतरा शीघेति गतिद्वयम् । तथा समुच्चये । आसां स्वरूपज्ञानमग्रे स्फुटम् ॥ १२ ॥
भा० टी०-चक्र, मनुवा कुटिल, मन्द, मदन्तर, सम, शीघ्र, शीघ्रतर यह आठ प्रकारकी गति है ॥ १२॥ अथनामष्टधा गतिं भेदद्वयेन कोडयति
तत्रातिशीघ्रा शीघ्राख्या मन्दा मन्दतरा समा॥
ऋज्वीति पञ्चधा ज्ञेया या वका सानुवक्रगा॥१३॥ तत्राष्टविधगतिष्वतिशीघ्रत्यादिसमेत्यन्ता इत्येवं पञ्चधा गतिः । ऋज्वी मार्गों गतिर्जेया या गतिः सानुवक्रगानुवक्रगमनेन सह वर्तमाना पूर्वश्लोकेऽनुवक्रगतेर्वक्रकुटिलमामध्याभिधानादुभयथासन्नत्वाच्च वक्रानुवक कुटिलेति गतिर्वक्रा ज्ञेया तथा च ग्रहाणां गौ वक्रेति गतिद्वयम् ॥ १३ ॥
मा०टी०-तिनमें अतिशीघ्र, शीघ, मन्द, मन्दतर भौर सम यह पांच सीधी गति है, कुटिल, वक्र आर अनुवक्र यह तीन वक्रगति हैं ॥ १३ ॥ अथ ग्रहाणां स्पष्टक्रियां प्रतिजानीते
तत्तद्दतिवशान्नित्यं यथा हक्तुल्यता ग्रहाः॥
प्रयांति तत्प्रवक्ष्यामि स्फुटीकरणमादरात् ॥ १४ ॥ नित्यं प्रत्यहं तत्तद्गतिवशात्तास्ता गतय एकस्मिन्दिने शीघ्रा परदिनेऽतिशीघ्रत्यादिना यस्मिन्दिने या गतिस्तत्सम्बन्धानुरोधादित्यर्थः । ग्रहाः सूर्यादयो यथा येन प्रकारेण दृक्तुल्यतां वैधितग्रहसमतां गच्छन्ति तत्तादृश स्फुर्टाकरणं स्पष्टक्रियागणितप्रकारमादरादत्यन्ताभिनिवेशादेतेनासंगतत्वनिरासः। प्रवक्ष्यामि सूक्ष्मत्वेन कथयामि ॥ १४ ॥
भा०टी०-इन गतियोंके वश होकर ग्रह सदा दृक्तुल्यता प्राप्त करते हैं । इस समय वही स्पष्टीकरण आदरसहित कहूंगा. ॥ १४ ॥ अथ तत्र प्रथमं ज्यासाधनार्थ ज्यापिण्डान्विवक्षुस्तदानयनं श्लोकाभ्यामाह
राशिलिप्ताष्टमो भागः प्रथमं ज्यामुच्यते ॥ तत्तद्विभक्तलब्धोनमिश्रितं तद्वितीयकम् ॥ १५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com